पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । न्यादिव्यतिरिक्तानि ज्योतीपि, नक्षत्राण्यश्वयुक्मभृतीनि एतेषां सं 'चारैः शुभाशुभफलद्योतनैः जागरैजगिरावस्थाजन्यव सच्छिद्रादि. त्यादिदर्शनैः तथा स्वाजः खरवराहयुक्तरथारोहणादिशानः, 'नथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राप्त्या युगा- न्तरप्राप्त्या देहेऽनुपपद्यमानया, तथा मन्त्रीपधिफलैः प्रक्षापूर्वकैः क्षुद्रकर्माचः साक्षात्परम्परया वा देहेऽनुपपद्यमानैर्वद्यमानं हे मुनयः! वित्त जानीत ॥ १७०-१७३ ॥ (वी०मि०) अनुमानविधयाऽल्पशापकत्वेनोकानां वुद्धचादीना. मनुक्तानां च निमेषादीनां प्रत्यक्षसहकारितविद्यया शापकत्वमा धिदधान एव प्रत्यक्ष मानमात्मन्याह- अहङ्कारः स्मृतिर्मेघा द्वेषो बुद्धिः सुखं धृतिः ॥ इन्द्रियान्तरसञ्चार इच्छा धारणजीविते ॥ १७४ ॥ स्वर्गः स्वप्नश्च भावाना प्रेरणं मनसो गतिः ।। निमेपश्चेतना यत्र आदानं पाञ्चभौतिकम् ।। १७५ ।। यत एतानि लिङ्गानि दृश्यन्ते परमात्मनः॥ तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ १७६ ॥ 'अहं सुखीत्यादिप्रत्यक्षं स्मृतिः, संस्कारजन्यं ज्ञानं बुद्धिः, तन्मू. लभूतोनुभवो जाग्रदवस्थाकालीनः, स्वप्नो निद्राकालीनं ज्ञानं, चेत. नाच उपेक्षात्यक्तं ज्ञानमिति भेदः, मेघा दृढतरसंस्कार, सुखमैहि कं, स्वर्गस्य पृथगमिधानात् ॥ धृतिः शरीरस्य यत्नः, धारणं भारस्य हस्तादिना तोलनं यत्नकार्य, जीवितं प्राणसंयोगोऽरएका. रितः, भावानां चक्षुरादीनां प्रेरणं विषयेषु योजनं, मनसो बुभुत्सा. जन्येन्द्रियविशेषसंयोगानुकूला गतिः, निर्मपो मुद्रितस्य चक्षुष. श्चालनं यत्नकार्य, यत्नश्च कारणभूनो घटादिसम्पादकश्च, पाश्चमी. तिकं शरीरहस्तादिकृतमादानं जलाधुपादानम्, आत्मन पतानि लि. शानि । यतो हेतोः परमतिशयेन पौनःपुन्यलक्षणेन दृश्यन्ते शायन्ते । यस्मात्सर्वगो विभुः देहात्परो भिन्न ईश्वरो देहस्य गत्यगत्यादिनि यन्ता जीवात्माऽस्ति । चकारेण दुःखादिसङ्ग्रहः । अथवा जीवात्म 'नि मानमुकं परमात्मनि तदाह-अहकार इत्यादि । कर्तृत्वेनाऽह