पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९६ याज्ञवल्क्यस्मृतिः [प्रायश्चित्ताध्यायः । परमात्मा अनादिः शरीरग्रहणेन आदिमान् लिङ्गे सुखदुःखादिभिः इन्द्रियेण ग्राह्यस्वरूपः सविकारो वामनत्वकुजत्वादिविकारसहितो मया उदाहृतः । आधेन चकारेण परस्परसाहित्येन कार्यारम्भकत्वं त्रयाणामुक्तम् । द्वितीयचकारेण बन्धमोक्षोपाय उदाहृत इति समुश्ची- यते । चकारसमभिव्याहतावेवकारावधारणार्थी ॥ १८१-१८३ ॥ (मिता०) प्रकरणार्थमुपसंहरनाह- __यथेति । मानसादित्रिप्रकारकर्मणां विपाकादीश्वरोऽपि सन्नात्मा यथात्मानं सृजति तथा युस्माकं कथितः । सत्त्वाद्याश्च गुणास्तस्यै- (१)वाऽविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्यामावि- टश्चक्रवदिह संसारे भ्राम्यतीत्यपि कथितम् । स एवाऽनादिः परमपु. रुषः शरीरग्रहणेनादिमान् कुन्जवामनादिविकारसहितस्तथा स्थूला• कारतया परिणतो लिङ्गैरिन्द्रियैश्च ग्राह्यस्वरूप उदाहृतः ॥११-२८३।। (वा०मि०) रज्जुबद्रश्मिमवलम्व्य स्वर्गादिकं गच्छतीत्युक्तं, स रश्मिर्यद्देशमध्येन गम्यस्थान प्राप्नोति तद्देशमाह चतुर्भि:--- पियानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।। तेनाऽग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ १८४ ।। ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।। तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ १८५॥ चकाराभ्यामपिकारेण च बहुविधाऽश्रीतकर्मकारिणश्च दिवं प्रयान्ति, ये च सम्यक् यथाविधि दानपराः । चकाराभ्यां स्मार्तबहुः विधकर्मान्तरपराः, तथा 'ये दया क्षमाऽनसूयाऽऽशौचोऽनायासो म. झलमकार्पण्यमस्पृहत्वं सर्वसाधारणनि चति वृहस्पत्युक्तैरटाभिरात्मनो गुणैर्युता, तथा ये सत्याऽभिधाननियमपरास्तेऽपि तेनैव पितृयान- रूपेण मार्गेण दिवं यान्ति ॥ १८४-१८५॥ (मिता०) स्वर्गमार्गमाह- पितृयान इति । अजवीथ्यमरमार्गः तस्यागस्त्यस्य च यदन्तरमसी पितृयानस्तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्ग प्राप्नुवन्ति १८४ (मिता) किच- . ये चेति । ये च दानादिस्मातकर्मपराः सम्यग्दम्भरहिता तथाटा. .

(१) तस्यवाविशिष्टस्य ख।