पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ युगाचार्य-विवेकानन्दः सर्वस्य जगतः समुद्धाराय यात्रां करिष्यति ? प्रभुर्य मनोनीतं करिष्यति स एव धन्यः स एव महान् गौरवाधिकारी च विद्यते ।”... भारतस्य सम्पादितमैक्यमवलम्ब्य समस्तस्य एशियाभूखण्डस्य, ततश्च सम्पूर्णस्यापि भूमण्डलस्यैकत्व साधनाय श्रीरामकृष्णदेवस्या- विर्भावः तस्य समन्वयपूर्ण जीवनं च वरीवृत्यते । केवलं धर्मक्षेत्र एव न हि, प्रत्युत सामाजिके राष्ट्रिये च क्षेत्रे तदादर्शतो विश्वस्य मानव- त्वभ्रातृत्वप्रेमाणि संघटितानि सम्पत्स्यन्ते । केन प्रकारेणैतत्सर्वं सफलं भवितुं शक्ष्यतीत्येष एव स्वामिन एकमात्रचिन्ताविषयोऽभूत् । उत्तरभारतस्यैकांशे भ्रमणसमय एव तदभिमुखं प्राचीनस्य वर्त- मानस्य, भविष्यतश्च भारतस्य स्वरूपमुद्भासितमभूत्। * तथा च तद्- ़ आधुनिकयुगे स्वामी विवेकानन्दः केवलं पूर्वपश्चिमसम्मेलनस्यैव नहि, प्रत्युत भारतस्यातीतवर्त्तमानयोरपि सेतुरिव भविष्यत्पथप्रदर्शको बभूव । भारतीयसंस्कृतेः श्रेष्ठत्व विशिष्टत्वसम्बन्धे तेनानेके वृत्तान्ताः प्रतिपादिताः | तेनेयमपि घोषणा कृता यत् समस्तेऽपि संसारे साम्यमैत्रीसंस्थापनाय भारतीया संस्कृतिरेव श्रेष्ठां भूमिकां ग्रहीष्यति । अतो भारतीयसंस्कृतेर्विशुद्धसंरक्षणं प्रथमं प्रयोजनम् । आसीदियं तदीया वाणी – “सांस्कृतिकर्ज वने पूर्णताविधानाय स्वीयां प्रकृतिमनुसृत्य अस्माभिरग्रे सर्तव्यम् । पाश्चात्त्यसमाजप्रचलितकर्म- पद्धतेरनुसरणमस्माकं देशे व्यर्थमास्ते । वस्तुतस्तदसम्भवमेव विद्यते ।... - "वयं पाश्चाच्या भवितुं न शक्नुमः । अतः पाश्चाच्यजातीनामनुकरण- मस्मदर्थं व्यर्थमेव । भारतेऽस्माकमप्रगतेमगें विशाले द्व बाघे वर्त्तते- प्राचीनं रूढ़िवादित्वम् वर्त्तमानयोरोपीय सभ्यतायाः संकटत्वं च । उभयोरहं योरोपीयजीवनधारापेक्षया सनातनरूढ़िवादितायाः पक्षपाती वर्त्तो । प्राचीन- पथप्रवृत्ता अन्धविश्वासिनो मानवाः कुसंस्कारपूर्णाः स्थूलबुद्धयो भवितुमर्हन्ति, परन्तु तेषु मनुष्यत्वमस्ति, विश्वासो विद्यते, आत्मशक्तिर्वर्त्तते - स्वींयचरण- बलेनोत्थातुं शक्नुवन्ति । अन्यदिशि योरोपीयादर्शाङ्किता नरास्तु मेरुदण्ड- - -