पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः Q भारतीयनिःस्वानां देहरक्षायै मुष्टिमेयान्नस्य व्यवस्थां किं कर्तुं शक्ताः ? भारते भयङ्कर दुर्भिक्ष-काले सहस्रशो विधर्माणः ( हिन्दवः ) क्षुधया मृत्योः कवलत्वमापतन्ति । किन्तु भोः सृष्टीयधर्मावलम्बिनः ! यूयं तद्विषये पूर्णमुदासीना एव । यूयं समग्र एवं भारते सृष्टस्य धर्ममन्दिरं निर्मातुमेव दत्तचित्ताः । किन्तु भारतवासिनां धर्मो बहुलो वर्त्तते, ते शुष्ककण्ठाः केवलमन्नेभ्य एव दीनाः प्रार्थिनः । ते अन्नं याचन्ते किन्तु प्राप्नुवन्ति प्रस्तर खण्डानि । अहं ग्रासाच्छादनहीनेभ्यः स्वदेशीयेभ्य एव युष्मत्सकाशे भिक्षार्थं समागतः। किन्तु खृष्ट्रीया॒नां सकाशे पौत्तलिकेभ्यः साहाय्यलाभः कीदृशो दुरूहव्यापारः विशेष- भावेन तदुपलभ्यते ।” १९५ 61 स एकदा वक्तृता-प्रसंगेन विश्वस्यैव शान्तिलाभाय सर्वेषामेव धर्माणामीश्वरं प्रार्थयामास – “यत् खलु हिन्दू जातीयानां ब्रह्म, य एव ज्वरथूम्रपन्थिनां अहुर-मजदा नाम, य एव बौद्ध धर्माणां मुसलमानस्य अल्लेति, यहूदीनाम् जिहोवा नाम, य एव सृष्टीयानां स्वर्गवासी पिता, स एव भवताम् एतत् महदुद्देश्यं सफलयितु शक्ति वो बुद्ध, ददातु ।” धर्ममहासभाया अन्तिमे दिने सितम्बरमासस्य तिथौ स सर्वोच्चस्तरमारुह्य सभां श्रावयामास- - - , यदि भुवनं किञ्चित् दर्शयति स्म, तदेतत् यत् - पवित्रता, चित्त- शुद्धिः, दया, दाक्षिण्यं, महानुभावता च एतदखिलं कस्यापि धर्म- सम्प्रदायस्य नैव निजस्वम् । प्रतिधर्म एव उन्नतचरित्रा नरा नार्यश्च अवतीर्णा जाताः । सत्स्वपि एषु प्रमाणेषु यदि कोऽपि स्वप्नदर्शनमित्र पश्यति, चिन्तयति च, 'सर्व एव धर्मा विलृप्ता भवन्तु, केवलं ममैव धर्मश्चिरं जीवतु' इति – तर्हि तं करुणा पात्रं मन्ये । तदर्थमहमतीव दुःखितः । एवमिदमपि वच्मि, यत्, आशु एव भवन्तो द्रक्ष्यन्ति, सत्यपि भवतां विरुद्धाचरणे सर्वधर्माणां पताका शिरसि एतदेव 6. सप्तविंशतितमे धर्ममहासभा