पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः कुम्भकर्णस्य निद्राभङ्गः प्रारभत । विवेकानन्दस्य मृत्योर्वर्षंत्रयादूर्ध्व तस्य वंशीया यदि वंगानां विद्रोहं, तिलकस्य गान्धिमहात्मनश्च आन्दोलनस्य सूचनां प्रत्यक्षं पश्यन्ति, भारतं यदि जनसाधारणानां संघबद्धकर्मसु स्वीयं सुनिर्दिष्टमंशं गृह्णाति तत् सर्वं विवेकानन्दस्यैव शक्तिपूर्णस्य आह्वानस्य फलम।" विवेकानन्दो भारतीयगणजागरणस्य ऋत्विक् आसीत्, स्वाधीनता संग्रामस्य च अग्रवर्त्ती दौत्यनिष्णातः । ९ १९७ विवेकानन्दस्य प्रभावविषये धर्ममहासभाया अङ्गीभूताया विज्ञान- सभायाः सभापतिः मि० स्नेल अलिखत् अन्यः कोऽपि धर्मो धर्म- महासभायां हिन्दूधर्मवत् प्रभावविस्तारे न समर्थो जातः । एवमस्यैव धर्मस्य प्रतिनिधिः स्वामी विवेकानन्द एव । महासभायामस्य प्रभावः समादरश्च सर्वस्मादेव समधिक संवृत्त आसीदिति न सन्देहलेशः । स प्रायश एव भाषणमददात् -- महासभासु एवं तस्य वैज्ञानिकशाखा- नामाधिवेशनेषु च ( यस्य सभापतिपदस्य सम्मानं लब्धवानहम् ) | , "प्रतिभाषणे खष्टधर्मीयात् तदन्यधर्मीयेभ्यश्च वक्तृभ्यो जनाः सर्वे तमेव विवेकानन्दं विशेष समादरसहकारेण अभ्यर्थितवन्तः। यामेव दिशं सोऽगच्छत् तत्रैव जनसंमर्दः समधिकभावेन सञ्जात आसीत् । एवञ्च तस्य मुखनिःसृतां वाणीं श्रोतुमेव जनाः समुत्कण्ठिता आसन् । सृष्टीयेषु ये अतीव प्राचीनभावपराः, तेऽपि अवदन् 'तत्त्वतोऽयमेव नरकुलस्य भूषणस्वरूपः ।' “देशेऽस्मिन् हिन्दुत्वस्य कार्यकारिशक्तिः स्वामिनो विवेकानन्द स्यैव परिश्रमेण विशेषतः प्रेरणामलभत । हिन्दूधर्मस्य एतादृशः सुविश्वस्तः कोऽपि प्रतिनिधिरितः प्राक अमेरिकायाः तत्त्वानुसन्धित्सूनामग्रे नैव समुपस्थितो जातः । न केवलं सामयिकोत्तेजनावशात् वस्तुतश्च अमेरिका- वासिनः सत्यमेव स्वामि महोदयस्य प्रस्थानात् परं तस्य पुनरभ्यु- दयाय साम्रहमपेक्षिप्यन्ते । प्रोटेस्टन्ट-पृष्ट धर्मीयेषु ये खल्वतीवप्राचीन- पथानुगाः, तेषु अतिशयस्वल्पसंख्यका एव स्वामिमहोदयस्य साफल्येन