पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः २०४ - हिन्दुः” सर्वमुड्डाययन् अग्रेसरो भवति । 'उपेक्षा, उपेक्षा, उपेक्षा' - इदमेवासीत् तस्य सफलताया मूलमन्त्रः ! सः अन्यदप्यवोचत् न हि कल्याणकृत् कश्चित् दुर्गति तात गच्छति ।" एकस्मिन् पत्रेस इमं लोकमप्युद्दधार "निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ " ( भर्तृहरिः ) स्वामी विवेकानन्दः तस्या व्याख्यानसमितेः ( कम्पनो ) सम्पर्कमत्यजत्, किन्तु अमेरिकावासिनः तमितोऽपि घनिष्ठता प्राप्तु तथा ज्ञातुं साग्रहा बभूवुः । अनेकेषु प्रतिष्ठानेषु 'गिरजासु', चरित्रशोधनागारेषु, महिला संसत्सु विश्वविद्यालयेषु तथा " विशिष्टव्यक्तीनां भवनेषु समाययुः । स भारतीयप्रथानुसारेण प्रतिफलाशां त्यक्त्वा धर्मदानं कतुमारभत । तस्मिन् समये तेन प्रतिसप्ताहं १२-१४ भाषणानि यद्वा ततोऽप्यधिकानि अदीयन्त, येषां प्रभावतः समस्तस्य पाश्चात्त्यजगतः धर्मचिन्तायां युगान्तरमुपस्थितम् । वेदानां वेदान्तानां तथा हिन्दूधर्मस्य सम्बन्धे तस्य मौलिकचिन्तनेन एवं व्याख्यया च सनातन हिन्दूधर्मस्य नूतनं रूपं समभवत् । स सर्वत्रैव अनेकव्यक्तीनामन्तरे यथार्थधर्म- लाभस्य स्पृहाम् उद्बोधयामास । अनेकमनुष्याणां हृत्सु स्वामिनश्चरण सान्निध्ये उपविश्य धर्मशिक्षां प्राप्त वाच्छापि समुत्पन्ना बभूव । # इतस्तु धर्ममहासभायां तथा संयुक्तराष्ट्र स्वामिविवेकानन्दस्य विजयवृत्तान्तः भारतवासिनां हृदयम् आलोडयामास । आहिमाचलात् -- सभा-समितिषु, शिक्षा-संस्थासु तस्यामन्त्रणानि

  • तदानीं स्वामिन एकस्मिन् पत्रे लिखितमस्ति– “अस्मिन् देशे मया एकं.

बीजमुप्तम्, तस्मात् अङ्क रोऽपि स्फुटितः 'मया परश्शता अनुरक्ताः शिष्याः प्राप्ताः । प्रत्येककार्ये अवस्थात्रयाभ्यन्तरे गन्तव्यं भवति उपहासः, विरोधः, पर्यन्ते स्वीकारः । आगामिनि वर्षे तान् तेन विधिना संघबद्धान् करिष्यामि येन ते कर्मक्षमाः भवेयुः ! तस्मिन् समये कायं विधिवत् प्रचलिष्यति ।” -