पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः २२६ कृष्णम् आविरकारयत् । तत्समयादारभ्यैव तस्य महापुरुषस्य जीवन- वृत्तं तथा वाणीञ्च यावदप्यलभत तस्य संग्रहं कृत्वा 'नाइन्टींथ सेंचुरी - पत्रिकायां 'यथार्थमहात्मा' नाम्ना प्रकाशयामास । तेनैव तस्मिन् देशे संरम्भकोलाहल ः प्रससार स्वामी पूर्वमेव मैक्समूलरेण सह संगन्तु' कृतसंकल्प आसीत् । परन्तु तस्य हार्दमामन्त्रणमवाप्य स्वामी १८६६ ई० वर्षे मईमासि २८ तारिकायाम् 'आक्सफोर्डे' वृद्धप्राध्यापकगृहं गत्वा तेनामिलत् । द्वयोर्मिलनमतीवान्तरङ्गभावेन संवृत्तम् । श्रीराम- कृष्णस्य प्रधानशिष्यरूपेणैव स्वामी विवेकानन्दस्तस्य श्रद्धा- भाजनमवर्तत । स्वामी यूरोपस्य वृद्धमध्यापकं 'प्राचीनार्यर्पणामवतार' इत्युक्त्वा सम्बोधितवान् । श्रीरामकृष्णस्य सम्बन्चे स्वामी यदैवावोचत्- “ अद्यत्वे सहस्रशः स्त्रोपुरुषाः श्रीरामकृष्णदेवस्य पूजां कुर्वन्ति ।” तदैव • वृद्धाध्यापकस्य मुखमण्डलम् आनदोज्ज्वलम् अभासत । स आवेगेन सह उत्तरं दत्तवान् – “ताशस्य पुरुषस्य जना यदि पूजां न कुयुश्चेत् तर्हि कस्यान्यस्य करिष्यन्ति ?" स सोत्साहम् अन्यायपृच्छत् "यूयं तं (परम- हंसदेवं ) संसारे अभिज्ञातं कारयितुं कि कुरुथ ?" स परस्तात् उक्तवान् यत् अपेक्षिता सामग्री समानीय दीयते चेत् स सानन्दं श्रीरामकृष्ण-

  • मैक्समूलरेण सह परिचितो भूत्वा स्वामी इयदधिकं प्रसन्नोऽभूत् यत् स

मद्रास 'ब्रह्मवादिन्' पत्रिकाथं यत् पत्रं प्रेषयत् १८६६ ई० वर्षस्य जूनमासस्य ६ तारिकायां तद् द्रष्टव्यम् । उद्बोधनकार्यालयद्वारा प्रकाशिते "हिन्दुधर्मस्य जागरणं" नाम के पुस्तके 'मैक्समूलर-पालडयसन्' आभ्यां साकं स्वामिनः संगतेः विवरणं तल्लिखितपत्रानुवादरूपेण प्रकाशितमस्ति । तत्र द्वयोः पक्षयोः गभीरा आन्तरिकता अस्मान् आश्चर्यचकितान् कुरुते ।