पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः अमेरिकां (न्यूयार्क) यातुं स प्राचलत् । प्रायेण एकवर्षं यावत् स अमेरिकामध्युवास | स्वामिनो द्वितीयपाश्चात्त्यभ्रमणस्य विवरणं स्तोकमेव उपलभ्यते तदपि विच्छिन्नप्रायरूपेण । विभिन्नस्थानेषु स अनेकानि भाषणानि व्यतरत् । कक्षा वार्तालाप आलोचना अपि अल्पीयस्यो २७४ नाभूवन्; परन्तु तासां विवरणं विलिख्य न निहितम् । तस्मात् कारणात् तस्य कार्यस्य परिमाणं ज्ञातुं न शक्यते । किन्तु तस्य कतिपय पत्रैः तात्कालिकतन्मानसिकावस्थायाः यत् चित्रं कृष्ट तिष्ठति, तेन स्पष्ट ज्ञायते यत् स लौकिककार्यादात्मानं समाकुञ्च्य विराडिच्छाया इङ्गितेन प्रावर्तत । सोऽलिखत् - "मातुः कार्य मातैवानुतिष्ठति, अतोऽहं तस्मिन् विषये मस्तकं न क्षपयामि । मातैव यन्त्री अस्ति, अहं तद्धम्तगतयन्त्रमन्तरा किमन्यत् ?” तथाऽपि तद् यन्त्रमनुपमं कार्य कुर्वद् अस्ति । न्यूयार्क मेत्य स्वामिनः अभेदानन्दस्य वेदान्त-प्रचार-साफल्यं विलोक्य स्वामी नितान्तमानन्दमविन्दत । स्वामिनं तुरीयानन्द- मभेदानन्देन सह कार्य कर्तुं परित्यज्य स विश्रामार्थं 'रिजलिमैनर'- स्थानं जगाम | मिने नवम्बरमासम्य अष्टमे दिने न्यूयार्क परावृत्य स एकस्मिन्नधिवेशने सभापतित्वं चकार । दशमतारिकायां जनता अभिनन्दनपत्रं स्वा प्रादात् । तदुत्तरे स्वामी सुन्दरमेकं भाषणं व्यतरत् । प्राचीनाः सखायः तमवाप्य सविशेषम् आनन्दिता बभूवुः । न्यूयार्के सप्ताहवयमवस्थाय स्वामितुरीयानन्दे 'मंट क्लेअर' कार्यभारं अर्पयित्वा २२ तारिकायां नवम्बरे स केलिफोर्निया-नगरं वाज। प्रत्नमित्रस्याह्वानमवाप्य मध्ये- मार्गं शिकागो-स्थाने सोडवारुहत् । तत्र स महता विशेषेण संवर्धितः एवं अभिनन्दितश्चाभूत् । दिसम्बरस्यारम्भे केलिफोर्निया इत्यत्रागत्य स फरवरीमध्यपर्यन्तं लस एंजलिसे उवास। विशेषरूपेणामन्त्रितेन तेन विभिन्नस्थानेषु