पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१३ ऊर्जस्विकालायसनिर्मिताभि- र्वत्र वपुः स्नायुशिराभिरस्तु । 2016 सेवार्थमस्मत्प्रियमातृभूमे- अनेन रोहा बलं चास्तु यद्वितीयम् ॥ २१ ॥ Y स्वामिविवेकानन्दोपदेश द्विशती सयत्नपरा भवेम प्राप्तुं वयं विश्वरहस्यबोधम् । S उदन्वदन्तस्तलमभ्युपेम कालोऽयं कठिनश्रमस्य भवतो भ्रातर्वचः प्राणव्ययेनाप्युदयार्थसिद्ध्यै ||२२| श्रूयता- मुत्थाय द्रुतमारभस्व समये मन्येऽतिनिद्रा तव । माता प्राप्तनिजासना बलवती तन्द्राभिभूता मनाकू तस्या आयतिरुज्ज्वला परमसौ युष्मत्प्रयत्नाश्रया ||२३|| भविष्यन्महद्भारतं कर्तुमीहा यदि स्यादुपायत्रयं संविधेयम् । अदम्यं बलं निर्मितिः संघशक्ते- विकीर्णा समीहा तथैकत्वसूत्रा ||२४|| आयान्तु मित्राणि भवन्तु वीरा बहिर्विनिर्गत्य निजान्धकूपात् । विधाय दृष्टि परितो विशालां ale pr प्रेमास्ति पश्यन्तु राष्ट्राणि कथं प्रयान्ति ॥ २५ ॥ चेन्मानवजातिमात्रे स्वजन्मभूमौ च तथा त्वदीयम् । आयाहि गन्तुं पुरतो न पश्चाद् यतामहे सत्तमलक्ष्यसिद्ध्यै ॥२६॥