पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१७ सप्रेमभावैः सबलैर्मनुष्यैः सत्यानुरांगैरघुनास्ति क्रियते प्रतारक शैत्यं किं सुकार्य तस्मात्सखे दर्शय पौरुषं पार्थिवजीवनं च न किंचिदीशो बलनायको नः । अदम्यविश्वाससहानुभुती आस्तां पुरस्तादनिशं पुरस्तात् ||४६|| कदापि J नित्यं वयं भोः पुरतो ब्रजाम: 2 पश्चात्र विलोकनीयं " चिन्त्यं न “कर्तव्यपथे असीम धैर्य अपेक्ष्यते स्वामिविवेकानन्दोपदेश द्विशती कार्यम् । ते ॥४८॥ a noen आज्ञाकरत्वं STA एतत्समग्रं च महांश्च 42 कश्चित्पतत्यन्यतरोऽभ्युपैति ॥५॥ पतेत्कः” । समुद्यमश्च कार्यक्षमता सन्ति मिलितानि व्यक्तेश्च राष्ट्रस्य व्यक्ति बलिष्ठता श्रद्धाथ लक्ष्यं प्रति तत्परत्वम् । त्वयि विद्यते चे कश्च्यावयेत्त्वां निजकार्यमार्गात् ||५२|| गुणोऽपि । यशस्कराणि ||५१ || त्यागः दानशीलता च श्रूयतां निश्चिते मृत्यावादर्शोऽस्तु महांस्तव | वरं मृत्युमुखे वासो महादर्शस्य पालने ॥ ५३॥ विकिरतितरां कोऽस्मिल्लोके प्रकाशपरम्परां ? ॥ गतयुगगती धर्मस्त्यागः पुनः समुदेष्यति ।