पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् दयार्द्रभावस्य नीचोऽयमुच्चैः विभोर्भवेऽस्मि- स्विभाव्यते भेद इवात्र केन । सधनोऽधनोऽयं स्पृश्योऽयमस्पृश्यतयान्वितोऽयम् ।। ६ ।। 20 बालोऽयमष्टादशवर्षकल्पः शनैरनल्पैः कलितो विकल्पैः । श्रीराम कृष्णेक्षणगोचरोऽभूत् सुरेन्द्रनाथस्य गृहे नरेन्द्रः ॥७॥ भूमिस्त्रिदशालयेन । यदान्योन्यमपश्यतां तौ ||८|| प्राच्या प्रतीची, किमु भारतीभू- विश्वेन, तरङ्गिणी किं मिलितार्णवेन क्षणे प्रतिक्षणं सद्गुरुणा प्रतीक्षितः प्रतीयते स्मेक्षणमात्रतः क्षणात् । प्रमोदितो हारिनरेन्द्रगायन- स्वरेण देवोऽजनि भावसंस्थितः ॥६॥ दक्षिणेश्वरम् ।” ययौ नरेन्द्रोऽपि गृहं ' तथा ' वदन् ||१०|| विलोकितः स्नेहमयेन चक्षपा "पुनस्त्वमायास्यसि निमन्त्र्य चेत्थं गुरुणा विसर्जितो अशान्तमालोक्य सुतं नितान्तं पिता विधातुं गृहिणं तमैच्छत् । 'योगस्य भोगस्य न साहचर्य भवेन्मयी'त्थं जनको न्यषेधि ॥११॥