पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४५ कदापि नासीद्विनिमोलिताक्षः परेषु हेमेव वह्नौ तु श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् विश्वासपरः परं परीक्षमाणो गुरु प्रमाणं विदवे नरेन्द्रः ||१८|| स्वपितुर्वियोगात् । बी० ए० सनाथोऽपि स विंशवर्षे जातोऽन्वनाथः स्नेहः परं तस्य गुरौ गरीया- नभूदभूमिर्विपदां त्यागस्तपः प्रेम गुरौ पवित्रे, भक्ते बलं आकृष्यमाणावितरेतरेण ८ पितुर्वियोगोऽन्यजनापवादो वृत्तेरभावः इत्थं विपवृन्दसमावृतः स - नभूत्ससंदेह “यदीश्वरः स्यादनिशं प्रायस्त दैकत्वमिवान्वभूताम् ||२०|| स्वकुटुम्बचिन्ता । इवेश्वरेऽपि ||२१|| दयामयो समङ्गलश्चेत्किमिहास्त्यमङ्गलं" सः । बहूनाम् ॥१६॥ तीव्रमतिर्विवेकः । किमस्य राज्ये विषमत्वदर्शनम् । देवो नरेन्द्रागमनेन सद्यः विचिन्त्य देवं शरणं चकार सः ||२२|| शान्तोऽन्यथा पर्वणि पर्वणीन्दू- प्रेमोर्मिंमालाकुलितान्तरोऽभूत् । दयेन सोल्लास इवाम्बुराशिः ||२३||