पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः देवे तदानन्तसमाधिलीने दोनेक्षणैर्भक्तगणैः वैराग्ययुक्तैर्नगरे बराहे श्रीसारदामातुरथोपदेशाद् सर्वे यथापूर्वममन्दमोदाः संस्थापितोऽभून्नवभिक्षुसंघः ||३६|| देवस्य पूजादिकमाचरन्तः । संसारकल्याणकृते सर्व परित्यज्य नरेन्द्र मुख्याः संन्यासदीक्षाव्रतिनो नामानि कृत्वा विविधानि तेषा- पुरा, सेवापराः शिष्यजना अभूवन् ||३७|| तथात्म- मोक्षाय सर्वे शपथं चरन्तः । बभूवुः ॥ ३८॥ मात्मानमानन्दयुतं विवेकम् । चकार, सर्वे परितो भ्रमन्तः केन्द्रं द्विजा नोडमिव स्वमीयुः ॥३६॥ अर्चा जपं शास्त्रविचारचर्चा समेत्य । ऊपुः, शिवं ते नृषु चिन्तयन्तः ययुर्दिनान्याचरतां यतीनाम् । साकेत वृन्दावन - पुण्यवारा- सन्तोषवन्तो लवणोदनेन ||३०|| णसी हरिद्वार पुराणि पश्यन् । परिव्राजक्रसार्थनामा स तीर्थयात्रार्थमथ प्रतस्थे ॥४१॥ - -