पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५९ मनुष्यकल्याणकृते. स्वमुक्तये विश्वहितार्थमस्य श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् कृतोऽयं श्रीरामकृष्णेति पवित्रनामा | प्रयोजनं सेवकवृन्दमध्ये ।।१०।। 'मठो'ऽथ 'सेवाश्रम' इत्थमस्मिन् शाखाद्वयस्याद्वयभावनाङ्का । विश्वश्रुतास्तेऽश्रुतपूर्वसेवा देवस्य या 'दरिद्रदेवो भव' 'त्वं मातृदेवो भव' 'तातदेवः' मानववृन्दमूर्तेः ॥ १०२॥ श्रुतेरसावास पुरोपदेशः । 'मूर्खदेवः' संयोजितोऽयं युगधर्मकर्जा ॥ १०३ || विराजम् । मानं यशश्चाप्यतुलं लभेत ॥१०४॥ प्राणान्न विद्या शुभधर्मदा नैः शाखाप्रशाखाभिरियं मठप्रतिष्ठा मनुसम्प्रयातो चिराय लोकं किल सेवमाना दर्शनार्थम् । ऽश्रमः प्रतीतं नवभिक्षु केन्द्रम् ॥ १०५ ।। निषेव्यः || ?” ॥ १०६ ॥ यतिर्हिमाद्रिं प्रति संस्थापितस्तेन तथालमोडा- "सन्त्यज्य देवानखिलान्भवद्भिः समाजदेवः सततं अशिक्षितो यावदसौ दरिद्रो भवेत्किमर्थेतरदेवपूजा