पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकबद्ध संक्षिप्तस्वामिविवेकानन्दचरितम् श्लोकानां क्रमशः तृतीयाक्षरैः “स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः || ' 99 अयं श्रीस्वामिविरचितः लोकः सम्पद्यते । गृह स्था श्रममत्यन्तं पित्रोः कुर्वन् समुज्ज्वलम् । वीरेश्वरप्रसादेन जातो दत्तकुले बिले ॥ १ ॥ तिर्विश्वनाथो भार्या च भुवनेश्वरी । जगच्छिवाय यद्गेहे लेभे जन्म शिवः स्वयम् ॥ २ ॥ नां स सर्वेषां नेता साहसकर्मसु । धन्यः प बाल का 'नरेन्द्र' इति नाम्नाभून्मेधावी स्मृतिमानभीः ॥ ३ ॥ नित्यं य स्तेजसा ज्ञानस्थैर्य धैर्य बलादिभिः । अगमदर्शनादेव मद्दतां प्रीतिपात्रताम् ॥ ४ ॥ स्वयं च रामकृष्णेन दृष्टा देवर्षिमण्डलात् । अगा आगतोऽयमिति प्रोक्त' 'लोककल्याणहेतवे' ॥ ५ ॥ ध बलमालोक्य तदुद्वेष्टि' उक्तवान् 'नरेन्द्रेण समः शिष्योऽदृपूर्वो मया भुवि ॥ ६ ॥ सम र्म ज्ञः सर्ववस्तुतत्त्वस्यानुभवं विना ।

स्वान्तेऽस्य कस्यापि नाकरोद्वाक्ये विश्वासं होनदृष्टिवत् ॥ ७ ॥ संशयो जातः शनैरीशोऽस्ति वा न वा । नालमासीद्यतः कोऽपि वक्तुं 'दृष्टो मयेश्वरः' ||८||