पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७९ स्वामिविवेकानन्दस्तोत्राणि श्रितो यः संसिद्धं द्विजमथ जहाँ संशयमलं विवेकानन्दोऽसौ जयति जडतामुक्तहृदयः ।। २ ।। तमेनं विश्वासाद् गुरुमकृतदृष्टार्थमवशः स चाप्येनं तदादेशाद्धर्म मेने कुशलशरणं भारतभुवः । परभुवं प्रथयितुमगाद्यो विवेकानन्दोऽसौ जयति जनताजाड्यहरणः ॥ ३ ॥ गुरोराशीर्वादादसमनिजशक्तेरपि बलात् प्रसादादाद्याया वरुणदिशि संसत्परिगतान् । क्षणेन व्याख्यानैरकृतपरिमुग्धान्मनसि यो विवेकानन्दोऽसौ जयति जयहेतुर्जनिभुवः ॥ ४॥ ततः प्रत्यावृत्तो ह्यमयमय मन्त्रान्प्रतिदिशं चितालस्यान्संजागरयितुमना भारतजनान् । य उच्चार्योदात्तं व्यघटयदमीषां भयचयं विवेकानन्दोऽसौ जयति भयहृद्भारतभुवः ॥ ५ ॥ दिशन्सेवावृत्तिं परमहितहेतुं जनिमताम् अनैषीद्यो निष्ठां दिशि दिशि च सेवाश्रमगणान् । सुसन्तानः श्रेयः प्रचयजननः सर्वजगतां विवेकानन्दोऽसौ जयति तिमिरोत्पाततपनः ॥ ६ ॥ इति महामहोपाध्याय श्रीकालीपदतर्काचार्येण विरचितं विवेकानन्दजयगीतं समाप्तम् ।