पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१ स्वामिविवेकानन्दस्तोत्राणि वीरत्वे पुरुषोत्तमोऽपि न रुपा ध्वंसक्रियासाधकः संघ संघटयन्नसौ विजयते संसारसङ्गच्युतः ।। ६ ।। यन्माहात्म्यहिमांशराशतिरयन्त्रासं तमोभावजं प्राच्यानां परशृंखलस्खलनकृत्सन्धाय सत्साहसम् । स्वैरं कैरवकोरकायितजनस्वाप्तं चकार स्फुटं सोऽयं भारतगर्वपर्वतसमो जीयाद्विवेको यतिः ।। ७ ।। स्फूर्ति मूर्तिमतीमिवाद्य मतिदां जाड्यापहां यद्भिरं व्याप्तां सप्तसमुद्रपारगमनस्फारां जुषन्ते जनाः । आनन्दान्तविवेकनामरचयन्पृथ्वीतले सार्थकं जीयाज्जीवगणैक जीवनसुधाश्रीधाम सोऽयं सुधीः ॥ ८ ॥ 2 इति भट्टपल्लीनिवासि श्रीश्रीजीवन्यायतीर्थभट्टाचार्येण विरचिता श्रीविवेकानन्द प्रशस्तिः समाप्ता । विवेकानन्दस्तोत्रम् * तच्छिरोमणिसत्तमः । यतिस प्रतिष्ठाता रामकृष्णमहाशिष्यो नेता भुवि नरोत्तमः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ १ ॥ दिगन्तव्याप्तसत्कीर्ती राष्ट्रोद्वारकमण्डनः । महाराजगुरुर्दण्डी भारतोत्कर्षसाधनः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ २ ॥ नाट्यगानसुपारगः । व्याख्यानपटुपूर्णज्ञः संन्यासी श्रेष्ठचिद्धनः । ज्ञाननेत्रस्फुरत्कायो त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ३ ॥

  • उद्बोधनपत्रिकातः विवेकानन्दशतवार्षिकी संख्यायाः संगृहीतम् ।