पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३३

पुटमेतत् सुपुष्टितम्
( १३१ )
षष्ठः सर्गः ।

संरूढास्तृणाङ्कुरा येषां तेषु । शून्येष्वित्यर्थः । रिपुमन्दिरेषु शत्रुनगरेषु ॥ “मन्दिरं नगरे गृहे" इति विश्वः ॥ संनिविष्टम् । स्वजनाह्लादको द्विषंतपश्चेति भावः ॥

  यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
  कलिंदकन्या म[१]थुरां गतापि गङ्गोर्मिसंस[२]क्तजलेव भाति ॥ ४८ ॥

 यस्येति ॥ यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः । कलिंदो नाम शैलस्तत्कन्या यमुना ॥ "कालिंदी सूर्यतनया यमुना शमनस्वसा' इत्यमरः ॥ मथुरा नामास्य राज्ञो नगरी । तां गतापि । गङ्गाया विप्रकृष्टापीत्यर्थः ॥ मथुरायां गङ्गाभावं सूचयत्यपिशब्दाः ॥ कालिंदीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मास्यतेति वक्ष्यति । तत्कथमधुना मथुरासंभव इति चिन्त्यम् । मथुरा मथुरापुरीति शब्दभेदः । यद्वा साम्येति ॥ गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति ॥ धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः ॥ "सितासिते हि गङ्गायमुने" इति घण्टापथः ॥

  त्र[३]स्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
  वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृ[४]ष्णम् ॥ ४९ ॥

 त्रस्तेनेति ॥ तार्क्ष्याद्गरुडान्त्रस्तेन । यमुनौकः स्थानं यस्य तेन । कालियेन नाम नागेन विसृष्टं किलाभयदाननिष्क्रयत्वेन दत्तम् । किलेत्यैतिह्ये ॥वक्षःस्थलव्यापिरुचं मणिंं दधानो यः सुषेणः सकौस्तुभं कृष्णं विष्णुं ह्रेपयतीव व्रीडयतीव ॥ "अर्तिह्रे-" इत्यादिना पुगागमः ॥ कौस्तुभमणेरप्युत्कृष्टोऽस्य मणिरिति भावः ॥

  संभाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
  वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः ॥ ५० ॥

 संभाव्येति ॥ युवानममुं सुषेणं भर्तारं संभाव्य मत्वा । पतित्वेनाङ्गीकृत्येत्यर्थः । मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवा पुष्पशय्या यस्मिंंस्तत्तस्मिंंश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि यौवनश्रीर्यौवनफलं निर्विश्यतां भुज्यताम् ॥

  अध्यास्य चाम्भःपृषतोक्षितानि शैलेय[५]गन्धीनि शिलातलानि ।
  कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥५१

 अध्यास्येति ॥ किंच । प्रावृषि वर्षासु कान्तासु गोवर्धनस्याद्रेः कन्दरासु


  1. मथुरागतापि.
  2. संपृक्त.
  3. त्रातेन.
  4. विष्णुम्.
  5. शैलेयनद्धानि.