पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६९

पुटमेतत् सुपुष्टितम्
( १६७ )
अष्टमः सर्गः ।


  कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
  अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः॥ ३४ ॥

 कुसुमैरिति ॥ अपार्थिवैरभौमैः । दिव्यैरित्यर्थः । कुसुमैर्ग्रथितां रचिताम् । तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम् ॥ “चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्" इत्यमरः ॥ स्रजं मालां वेगवान्मारुतः । अधिवासे वासनायां स्पृहयेव । स्रजा स्वाङ्ग संस्कर्तुमित्यर्थः ॥ “संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्" इत्यमरः ॥अहरत्किल । किलेत्यैतिह्ये ॥

  भ्रमरैः कुसुमानुसारिभिः प[१]रिकीर्णा परिवादिनी मुनेः।
  ददृशे पवनावलेपनं सृजती बाष्पमिवाञ्जनाविलम् ॥ ३५॥

 भ्रमरैरिति॥ कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णाव्याप्ता मुनेर्नारदस्य परिवादिनी वीणा । “वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी" इत्यमरः ॥ पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजती मुञ्चतीव । ददृशे दृष्टा । भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम् ॥ “वा नपुंसकस्य" इति वर्तमाने “ आच्छीनद्योर्नुम् " इति नुम्विकल्पः ।।

  अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
  नृपतेरमरस्रगाप सा द[२]यितोरुस्तनकोटिसुस्थितिम् ॥ ३६ ॥

 अभिभूयेति ॥ सामरस्रग्दिव्यमाला । मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन । वीरुधां लतानाम् ॥ "लता प्रतानिनी वीरुत्" इत्यमरः ॥ ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनी विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानमाप प्राप्ता॥

  क्षणमात्रसखी सुजातयोः स्तनयोस्तामवलोक्य विह्वला।
  निमिमील न[३]रोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी॥३७॥

 क्षणमिति ॥जातयोः सुजन्मनोः । सुन्दरयोरित्यर्थः । स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम् । सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः ॥ तां स्रजमवलोक्येषद्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा ॥“तमस्तु

राहुः स्वर्भानुः” इत्यमरः ॥ हृतचन्द्रा कौमुदी चन्द्रिकेव । निमिमील मुमोह । ममारेत्यर्थः॥"निमीलो दीर्घनिद्राच" इति ॥ हलायुधः॥कौमुद्या निमीलनं प्रतिसंहारः।।


  1. विनिकीर्णा.
  2. दयितोरःस्थलकोटिषु स्थितिम्.
  3. नरेश्वरप्रिया.