पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७४

पुटमेतत् सुपुष्टितम्
( १७२ )
रघुवंशे

तव मुखम् । निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तवर्तिनां षट्पदानां स्वनो यत्र तत् । निःशब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव । मां दुनोति परितापयति ॥

  शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
  इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः॥५६ ।।

 शशिनमिति ॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति द्वन्द्वचरः। तं पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये " इत्यमरः ॥ अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न मां दहेर्न संतापयेः । अपि तु दहेरेवेत्यर्थः ॥

  नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
  तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ५७ ॥

 नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु ॥ “वामं स्यात्सुन्दरे सख्ये" इति केशवः ॥ “संहितशफलक्षण-" इत्यादिनोङ्प्रत्ययः ॥ तदिदमङ्गं चितायाः काष्टसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥

  इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी।
  गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥ ५८॥

 इयमिति ॥ इयं प्रथमाद्या रह:सखी । सुरतसमयेऽप्यनुयानादिति भावः । गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम् । मृतामित्यर्थः। त्वामनु त्वया सह ॥ तृतीयार्थ इत्यनुशब्दस्य कर्मप्रवचनीययुक्ते द्वितीया ॥ शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः ॥ संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥

  कलमन्यभृतासु भाषितं कलहंसीषु म[१]दालसं गतम् ।
  पृ[२]षतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्र[३]माः ॥ ५९॥
  त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया।
  विरहे तव मे गुरुव्यथं हृदयं न खवलम्बितुं क्षमाः॥६॥

 कलमिति। त्रिदिवेति । युग्मम् । उभयोरेकान्वयः॥ अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम् । कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं


  1. गतं मदालसम्.
  2. हरिणोषु.
  3. विभ्रमः, विभ्रमा.