पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७९

पुटमेतत् सुपुष्टितम्
( १७७ )
अष्टमः सर्गः ।

 वसिष्ठशिष्य आह--

  असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
  न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पे[१]थश्च्युतम् ॥७६॥

 असमाप्तेति ॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्नपि ॥ “विदेः शतुर्वसुः” इति वस्वादेशः । "न लोक-" इत्यादिना षष्ठीप्रतिषेधः ॥ पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम् । समाश्वासयितुमित्यर्थः । स्वयं नोपस्थितो नागतः॥

  मयि तस्य सुवृत्त वर्तते ल[२]घुसंदेशपदा सरस्वती।
  शृणु विश्रुतसत्त्वसार तां हृदि चैनामु[३]पधातुमर्हसि ॥७७॥

 मयीति ॥ हे सुवृत्त सदाचार, संदिश्यत इति संदेशः संदेष्टव्यार्थः । तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाङ्मयि वर्तते । हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय, तां सरस्वतीं शृणु । एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ॥

 वक्ष्यमाणार्यानुगुणं मुनेः सर्वज्ञत्वं तावदाह-

  पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
  स हि निष्प्रतिघेन चक्षुषा त्रि[४]तयं ज्ञानमयेन पश्यति ॥ ७८॥

 पुरुषस्येति ॥ अजन्मनः पुरुषस्य पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु वि- क्रमेषु । त्रिभुवनेष्वपीत्यर्थः । समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यच्चेति त्रितयं स मुनिर्निष्पतिघेनाप्रतिवन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्टया पश्यति हि । अतस्तदुक्तिषु न संशयितव्यमित्यर्थः॥

  चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
  प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥७९॥

 चरत इति ॥ पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकाकस्माच्चिदृषेः परिशङ्कितो भीतः ॥ कर्तरि क्तः॥ “भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ॥ हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम मुराङ्गनामस्मै

तृणबिन्दवे प्रजिघाय प्रेरितवान् ।


२३
 
  1. ततश्चुतम् ; स्वतश्चुतम् ; कृतस्थितिः .
  2. स्फुटसंदेशपदा; लघुसंदेशहरा.
  3. अवधातुम्.
  4. अवितथम्.