पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८३

पुटमेतत् सुपुष्टितम्
( १८१ )
अष्टमः सर्गः ।

हायनोऽस्त्री शरस्समाः" इत्यमरः॥परिगमिता अतिवाहिताः॥उक्तं च-"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः" इति।। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम् ॥प्रहर्षिणीवृत्तमेतत् ॥

  तस्य प्रसह्य हृदयं किल शोकशङ्कुः
   प्लक्षप्ररोह इव सौधतलं बिभेद ।
  प्राणान्तहेतुमपि तं भिषजामसाध्यं
   लाभं प्रि[१]यानुगमने त्वरया स मेने ॥ ९३॥

 तस्येति ॥ शोक एव शङ्कु: कीलः ॥ “शङ्कः कीले शिवेऽस्त्रे च" इति विश्वः ॥ तस्याजस्य हृदयम् । प्लक्षप्ररोहः सौधतलमिव । प्रसह्य बलात्किल बिभेद ॥ सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने ॥ तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥

  सम्यग्विनीतमथ व[२]र्महरं कुमार-
   मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
  रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः
   प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४ ॥

 सम्यगिति ॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः ॥ " वयसि च" इत्यच्प्रत्ययः ॥ तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः ॥ "तदर्हम्" इति वतिप्रत्ययः ॥ आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थितिं मुमुक्षुर्जिहासुः सन् । प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव ।। “प्रायश्चानशने मृत्गौ तुल्यबाहुल्ययोरपि" इति विश्वः ॥ अत्र पुराणवचनम् " समासक्तो भवेद्यस्तु पातकैर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः । स्वयं देहविनाशस्य काले प्राप्ते महामतिः । आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया । प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा । एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु । नराणामथ नारीणां सर्ववर्णेषु सर्वदा" इति ॥ अनयोर्वसन्ततिलकाच्छन्दः । तल्लक्षणम्- "उक्ता वसन्ततिलका तभजा

जगौ गः" इति ॥


  1. प्रियानुगमनत्वरया.
  2. वर्मधरम्.