पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१७

पुटमेतत् सुपुष्टितम्
( २१५ )
दशमः सर्गः ।

 यदाह भगवांस्तदाह-

  जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
  अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ ॥ ३८ ॥

 जान इति ॥ हे देवा वोः, युष्माकमनुभावपराक्रमौ महिमपुरुषकारौ रक्षसा रावणेन । अङ्गिनां शरीरिणां प्रथममध्यमावुभौ गुणौ सत्त्वरजसी तमसेव तमोगुणेनेव । आक्रान्तौ जाने ॥ वाक्यार्थः कर्म ॥

  विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
  अकामोपनतेनेव साधोर्हृदयमेनसा ॥ ३९ ॥

 विदितमिति ॥ किंच । अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव । तेन रक्षसा तप्यमानं संतप्यमानम् ॥ तपेर्भौवादिकात्कर्मणि शानच् ॥ भुवनत्रयं च मे विदितम् । मया ज्ञायत इत्यर्थः ॥ “गतिबुद्धि-” इत्यादिना वर्तमाने क्तः। “क्तस्य च वर्तमाने” इति षष्ठी ॥

  कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
  स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ ४० ॥

 कार्येष्विति ॥ किंच । एककार्यत्वादावयोरेककार्यकत्वाद्धेतोः । कार्येषु कर्तव्यार्थेषु विषयेषु वज्रिणेन्द्रेणाभ्यर्थ्यः इदं कुर्विति प्रार्थनीयो नास्मि ॥ तथाहि । वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति । न तु वह्निप्रार्थनया । इत्येवकारार्थः ॥ प्रेक्षावतां हि स्वार्थेषु स्वत एव प्रवृत्तिः । न तु परप्रार्थनया । स्वार्थश्चायं ममापीत्यर्थः ॥

 पुरा किल त्रिपुरारिप्रीणनाय स्वशिरांसि छिन्दता दशकन्धरेण यद्दशमं शिरोऽवशेषितं तन्मच्चक्रार्थमित्याह-

  स्वासिधाराप[१]रिहृतः कामं चक्रस्य तेन मे ।
  स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥ ४१ ॥

 स्वेति ॥ स्वासिधारया स्वखड्गधारया परिहृतः । अच्छिन्न इत्यर्थः । दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः। तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥

 तर्हि किं प्रागुपेक्षितमत आह-

  स्रष्टुर्वरातिसर्गा[२]त्तु मया तस्य दुरात्मनः ।
  अत्यारूढं रिपोः सो[३]ढं चन्दनेनेव भोगिनः ॥ ४२ ॥


  1. परिवृतः.
  2. च.
  3. सह्यम्.