पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२५

पुटमेतत् सुपुष्टितम्
( २२३ )
दशमः सर्गः ।

  दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
  मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ ७५ ॥

 दशाननेति ॥ तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः ॥ रामोदये सति तद्वध्यस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तमभूदित्यर्थः ॥

  पुत्रजन्मप्र[१]वेश्यानां तूर्याणां तस्य पुत्रिणः ।
  [२]रम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥ ७६ ॥

 पुत्रेति ॥ पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः। तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः ॥ साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥

  संतानकमयी वृष्टिर्भवने चा[३]स्य पेतुषी ।
  सन्मङ्गलोपचाराणां सैवादिरचनाभवत् ॥ ७७ ॥

 संतानकेति ॥ अस्य राज्ञो भवने संतानकानां कल्पवृक्षकुसुमानां विकारः संतानकमयी वृष्टिश्च पेतुषी पपात ॥ “क्वसुश्च” इति क्वसुप्रत्ययः । “उगितश्च” इति ङीप् ॥ सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाभवत् ॥

  कुमाराः कृतसंस्कारास्ते धात्रीस्त[४]न्यपायिनः ।
  आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ ७८ ॥

 कुमारा इति ॥ कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातॄणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे ॥ कुमारवृद्ध्या पिता महान्तमानन्दमवापेत्यर्थः ॥ कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ॥

  स्वाभाविकं विनीतत्वं तेषां विनयक[५]र्मणा ।
  मु[६]मूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ ७९ ॥

 स्वाभाविकमिति ॥ तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया । हविर्भुजामग्नीनां सहजं तेजो हविषाज्यादिकेनेव । मुमूर्छ ववृधे । निसर्गसंस्काराभ्यां विनीता इत्यर्थः ॥


  1. प्रवेशानाम्.
  2. प्रारम्भम्.
  3. तस्य.
  4. स्तनपायिनः
  5. कर्मणाम्.
  6. अमूर्छत्.