पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२५ )
द्वादशः सर्गः ।

द्वादशः सर्गः ।


   वन्दामहे महोद्दण्डदोर्दण्डौ रघुनन्दनौ ।
   तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ।

  निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
  आसीदासननिर्वाणः प्रदीपार्चिरिवोषसि ॥१॥

 निविष्टेति ॥ स्नेहयन्ति प्रीणयन्ति पुरुपमिति स्नेहाः॥ पचायच् ॥ स्निश्यन्ति पुरुषा येष्विति वा स्नेहाः ॥ अधिकरणार्थे घञ् ॥ विषयाः शब्दादयस्त एव स्नेहा निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः॥ “निर्वेशो भृतिभोगयोः" इति विश्वः ॥ दशा जीवनावस्था तस्या अन्तं वार्द्धकमुपेयिवान्स दशरथः । उपसि प्रदीपाचिरिव दीपज्वालेव । आसन्न निर्वाणं मोक्षो यस्य स तथोक्त आसीत् । चिःपक्षे तु विषयो देश आश्रयः। भाजनमिति यावत् ॥ “विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च" इति विश्वः ॥ स्नेहस्तैलादिः॥ “स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेशपिच" इति विश्वः॥ दशा वर्तिका ॥ "दशा वर्ताववस्थायाम्" इति विश्वः॥निर्वाणं विनाशः।।“निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने” इति यादवः॥

  तं कर्णमूलमागत्य राम श्रीय॑स्यतामिति ।
  कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥२॥

 तमिति ॥ जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यादि छद्मना मिषेण।। "पलितं जरसा शौक्ल्यं केशादौ” इत्यमरः ॥ कर्णमूलं कर्णोपकण्ठमागत्य रामे श्री राज्यलक्ष्मीय॑स्यता निधीयतामिति तमाह ॥ दशरथो वृद्धोऽहमिति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्केत्यर्थः॥

  सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रु[१]तिः ।
  प्रत्येकं हा[२]दयांचके कुल्येवोद्यानपादपान् ॥ ३॥

 सेति ॥ सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता । कुल्या कुमा सरित् ॥ "कुल्याल्पा कृत्रिमा सरित्" इत्यमरः ॥ उद्यानपादपानिव । पौरामस्येकं हादयांचक्रे ॥

  तस्याभिषेकसभारं कल्पितं क्रूरनिश्रया ।
  दूषयामास कैकेयी शोकोष्णैः पा[३]र्थिवाश्रुभिः॥४॥


  1. छविः
  2. हादयामास.
  3. नमनाश्रुभिः; अश्रुबिन्दुभिः.