पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४८ )
रघुवंशे

 तस्येति॥कूरनिश्चया कैकेयी तस्य रामस्य कल्पितं संभृतमभिषेकस्य संभारमुपकरणंशोकोष्णैः पार्थिवाश्रुभिषयामासास्वदुःखमूलन राजशोकेन प्रतिबन्धेत्यर्थः।।

  सा किलाश्वासिता चण्डी अर्त्रा त[१]त्संश्रुतौ वरौ ।
  उद्ववामेन्द्रसिक्ता भूर्बिलममाविवोरगौ ॥ ५॥

 सेति ॥ चण्डयतिकोपना ॥"चण्डस्त्वत्यन्तकोपनः" इत्यमरः ॥ सा किल भावासितानुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ । इन्द्रेण सिक्ताभिवष्टा भूबिले वल्मीकादौ मनावुरगाविव । उवामोजगार ॥

  तयोश्चतुर्दशैकेन रामं प्रावाजयत्समाः।
  द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ ६ ॥

 तयोरिति॥सा तयोर्वरयोर्मध्य एकेन वरेण रामं चतुर्दश समाः संवत्सरान् ॥ अत्यन्तसंयोगे द्वितीया ॥ प्रात्राजयत्सावासयत् । द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलाम् । न तूपभोगफलामिति भावः। श्रियमैच्छदियेष॥

  पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
  पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥७॥

 पित्रेति ॥ रामः प्रापित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार । स्वत्यागदु:खादिति भावः । पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत् । पित्राज्ञाकरणलाभादिति भावः॥

  दधतो महालक्षौमे वसानस्य च वल्कले।
  ददृशुर्विस्मितास्तस्य मु[२]खरागं समं जनाः॥८॥

 दधत इति ॥ मङ्गलक्षौमे दधतो वल्कले वसानस्याछादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृतं इति भावः।।

  स सीतालक्ष्मणसखः सत्याद्गुरुम[३]लोपयन् ।
  विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥ ९॥

 स इति ॥ स रामो गुरुं पितरं सत्याद्वरदानरूपादलोपयनभ्रंशयन् । सीतालक्ष्मणयोः सखेति विग्रहः । ताभ्यां सहितः सन्दण्डकारण्यं विवेश । सतां मनश्च प्रत्येकं विवेश । पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः ॥

  राजापि तद्वियोगातः स्मृत्वा शापं स्वकर्मजम् ।
  शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥


  1. पाक्सं शृतौ.
  2. मुखरागसमञ्जसम् .
  3. अलोकयन्.