पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६२

पुटमेतत् सुपुष्टितम्
( २६० )
रघुवंशे

  श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः ।
  महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥

 श्रुत्वेति ॥ प्रियाया उदन्तं वार्ताम् ॥ “उदन्तः साधुवार्तयोः" इति विश्वः।। श्रुत्वा तस्याः सीतायाः संगम उत्सुको रामो लङ्कायाः संबन्धी यो महार्णव एव परिक्षेपः परिवेष्टस्तं परिखालघु दुर्गवेष्टनवत्सुतरं मेने ॥

  स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
  न केवलं भु[१]वः पृष्ठे व्यो[२]म्नि संबाधव[३]र्तिभिः ॥६७॥

 स इति ॥ केवलमेकं भुवः पृष्ठे भूतले न किंतु व्योम्नि च संबाधवर्तिभिः संकटगामिभिर्हरिसैन्यैः कपिबलैरनुद्वतोऽन्वितः सन्स रामोऽरिनाशाय प्रतस्थे चचाल।।

  निवि[४]ष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
  स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमा[५]विश्य चोदि[६]तः ॥६८॥

 निविष्टमिति ॥ उदधेः कूले निविष्टं तं रामम् । विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः। राक्षसलक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रणोदित इव । प्रपेदे प्राप्तः ॥

  तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
  काले खलु समारब्धाः फलं बघ्नन्ति नीतयः॥ ६९ ॥

 तस्या इति॥राघवस्तस्मै विभीषणाय ॥ “प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता" इति संप्रदानत्वाच्चतुर्थी ॥ निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान् । तथाहि । कालेऽवसरे समारब्धाः प्रक्रान्ता नीतयः फलं बघ्नन्ति गृह्णन्ति । जनय- न्तीत्यर्थः । खलु॥

  स सेतुं बन्धयामास प्ल[७]वगैर्लवणाम्भसि ।
  रसातलादिवोन्म[८]ग्नं शे[९]षं स्व[१०]प्नाय शार्ङ्गिणः॥७॥

 स इति ॥ स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भास्तस्मिँल्लवणाब्धौ प्लवगैः प्रयोज्यैः । शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात्पातालादुन्मग्नमुत्थितं शेषमिव स्थितम् । सेतुं बन्धयामास ॥

  तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः ।
  द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥ ७१ ॥


  1. धरापृष्ठे.
  2. खेऽपि.
  3. वर्त्मभिः.
  4. निर्विष्टम्.
  5. आदिश्य (=उपदिश्य).
  6. नोदितः.
  7. यो
    बभौ.
  8. उन्ममः; उत्तीर्णः.
  9. शेषः.
  10. स्वापाय.