पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७७

पुटमेतत् सुपुष्टितम्
( २७५ )
त्रयोदशः सर्गः ।

  पूर्वानुभूतं स्मरता च ये[१]त्र कम्पोत्तरं भीरु तवोपगूढम् ।
  गुहाविसारीण्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥२८॥

 पूर्वेति ॥ किंच । हे भीरु । श्र्ङ्गे विभिन्नकोशर्विकसि पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथंचिदतिवाहितानि । स्मारकत्वेनोद्दीपकत्वात्क्लेशेन गमितानीत्यर्थः॥

  आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।
  विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः॥२९॥

 आसारेति ॥ यत्र शृङ्गे विभिन्नकोशैर्विकसितकुड्मलैर्नवकद्नलैः लैर्नवकन्दलैः कन्दलीपुष्पैररुणवर्णैरासारेण धारासंपातेन ॥ “ धारासंपात आसारः" इत्यमरः॥ सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोर्विडम्ब्यमानानुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः । सादृश्यात्स्मर्यमाणेति शेषः । मामक्षिणोदपीडयत् ॥

  उपान्तवानीवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
  दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः॥३०॥

 उपात्तेति॥ उपान्तवानीरवनोपगूढानि पार्श्ववञ्जुलव्व्नच्छन्नान्यालक्ष्या ईषद्दृश्याः पारिप्लवाश्चञ्चलाः सारसा येषु तान्यमूनि पम्पासलिलानि पम्पासरोजलानिदूरादवतीर्णा मे दृष्टिरतएव खेदात्पिबतीव । न विहातुमुत्सहत इत्यर्थः ।।

  अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
  द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहमीक्षितानि ॥३१॥

 अत्रेति॥ अत्र पम्पासरस्यन्योन्यस्मै दत्तोत्पलकेसराण्यवियुक्तानि रथाङ्गनाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया हे प्रिये सस्पृहं साभिलाषमीक्षितानि । तदानीं त्वामस्मार्षमित्यर्थः ॥

  इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबक[२]भिनम्राम् ।
  त्वत्प्राप्तिबुद्ध्या प[३]रिरब्धुकामः सौमित्रिणा सा[४]श्रुरहं निषिद्धः ॥

 इमामिति ॥ किंच । स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्रां तन्वीमिमा तटाशोकस्य लतां शाखामतस्त्वत्माप्तिबुद्ध्या त्वमेव मातेति भ्रान्त्या परिरब्धुमालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः। नेयं सीतेति

निवारितः ॥ परिरब्धुकामा इत्यत्र "तुं काममनसोरपि" इति वचनान्मकारलोपः॥


  1. रात्रौ.
  2. अवनम्राम्.
  3. परिरिप्समाणः; परिरप्स्यमानः.
  4. सास्त्रम्.