पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५

पुटमेतत् सुपुष्टितम्
( ३३ )
द्वितीयः सर्गः ।

राचारलाजैरिव । अवाकिरन् । तस्योपरि निक्षिप्तवत्य इत्यर्थः । सखा हि सखायमागतमुपचरतीति भावः ॥

  धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
  विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥

 धनुर्भृत इति ॥धनुर्भृतोऽप्यस्य राज्ञः। एतेन भयसंभावना दर्शिता। तथापि विशङ्कैर्निर्भीकैरन्तःकरणैः । कर्तृभिः। दययाकृपारसेनार्द्रो भावोऽभिप्रायो यस्य तद्दयार्द्रभावं तदाख्यातम् । दयार्द्रभावमेतदित्याख्यातमित्यर्थः।। “भावः सत्त्वस्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः। तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः। “विमलं कलुषीभवञ्च चेतः कथयत्येव हितैषिणं रिपुं च" इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः ।।

  स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
  शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥

 स इति ॥ स दिलीपो मारुतपूर्णरन्ध्रैः । अत एव कूजद्भिः स्वनद्भिः। कीचकैर्वेणुविशेषैः॥ "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरः।। वंशः सुषिरवाद्यविशेषः। “वंशादिकं तु सुषिरम्" इत्यमरः॥आपादितं संपादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा। कुञ्जेषु लतागृहेषु ॥“निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः॥ वनदेवताभिरुद्गीयमानमुच्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान् ।।

  पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहा[१]कम्पितपुष्पगन्धी।
  तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ १३ ॥

 पृक्त इति॥गिरिषु निर्झराणां वारिप्रवाहाणाम् ।। “वारिप्रवाहो निर्झरो झरः" इत्यमरः ॥ तुषारैः सीकरैः॥"तुषारौ हिमसीकरौ" इति शाश्वतः।।पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी । ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम् । अत एवातपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे ॥ आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ।।

  शशाम वृष्ट्यापि विना दवाग्निरासीद्वि[२]शेषा फलपुष्पवृद्धिः ।
  ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्व[३]नं गोत्परि गाहमाने।॥१४॥

 शशामेति ॥ गोप्तरि तस्मिन्राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विना-


 
  1. आकम्पितपुष्पगन्धिः, आकम्पनपुष्पगन्धी.
  2. विशेषात्.
  3. वने.