पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३९२

पुटमेतत् सुपुष्टितम्
( ३९० )
रघुवंशे

 स इति ॥ स त्वग्निवर्णोऽनेकवनितासखः सन्नपि । पावनी पित्रर्णमोचनीं संततिमनवलोक्य । पुत्रमनवाप्येत्यर्थः । वैद्ययत्नपरिभाविनं गदं रोगम् । प्रदीपो वायुमिव । नात्यगान्नातिचक्राम । ममारेत्यर्थः॥

  तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा।
  रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः॥५४॥

 तमिति ॥ पश्चिमक्रतुविदान्त्येष्टिविधिज्ञेन पुरोधसा संगताः समेता मन्त्रिणो गृहोपवन एव गृहाराम एव ॥ “आरामः स्यादुपवनम्" इत्यमरः॥ रोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्णं संभृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुर्निदधुः॥

  तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी।
  साधु दृ[१]ष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ।। ५५ ।।

 तैरिति ॥ आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः संनिपातनं यैस्तादृशैस्तैर्मन्त्रिभिः साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्रा तस्याग्निवर्णस्य सहधर्मचारिणी नराधिपश्रियं प्रत्यपद्यत राजलक्ष्मीं प्राप ॥

  तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
   दुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।
  निर्वापितः कनककुम्भमुखोज्झितेन
   वं[२]शाभिषेकविधिना शिशिरेण गर्भः॥ ५६ ॥

 तस्या इति ॥ तथाविधया नरेन्द्रविपत्त्या य: शोकस्तस्मादुष्णैर्विलोचनजलैः प्रथमाभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैरुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाभिषेकजलेन निर्वापित आप्यायितः ॥

  तं भा[३]वार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना-
   [४]न्तर्गृढं क्षितिरिव ने[५]भोबीजमुष्टिं दधाना।
  मौलैः सार्धं स्थ[६]विरसचिवैहेमसिंहासनस्था
   राज्ञी राज्यं विधिवद[७]शिषद्भर्तुरव्याहताज्ञा ॥ ५७ ॥


  1. पृष्ट.
  2. वंशाभिषेकपयसा; राज्याभिषेकपयसा.
  3. भावाय प्रसवसमयाकाङ्क्षिणीनाम्; भूत्यर्थं
    प्रसवसमयाकाङ्क्षिणीनाम् ; संतानप्रसवसमयाकाङ्क्षिणीनाम्.
  4. अन्तर्गर्भा.
  5. बभौ बीजमुष्टिम्.
  6. स्वचिरसचिवैः.
  7. अवशात्.