पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५७

पुटमेतत् सुपुष्टितम्
( ५५ )
तृतीयः सर्गः ।

 प्रियेति ॥ धीरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य । भुजेन भुजबलेन करेण वार्जितानाम् । न तु वाणिज्यादिना । दिगन्तेषु संपदाम् । धृतेः पुत्रो मे भविष्यतीति संतोषस्य च ॥“धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु" इति विश्वः ॥ सदृशीरनुरूपाः। पुमान्सूयतेऽनेनेति पुंसवनम् । तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान् ॥ आदिशब्देनानवलोभनसीमन्तोन्नयने गृह्येते॥ अत्र मासि द्वितीये तृतीये वा पुंसवनम् । यदाह- "पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्" इति पारस्करः । “चतुर्थेऽनवलोभनम्" इत्याश्वलायनः । “षष्ठेऽष्टमे वा सीमन्तोन्नयनम्" इति याज्ञवल्क्यः ।।

  सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।
  तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११॥

 सुरेन्द्रेति ॥ गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुपविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया । आसनादुत्थितयेत्यर्थः । उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या ॥"चञ्चलं तरलं चैव पारिप्लवपरिप्लवे" इत्यमरः ॥ तया सुदक्षिणया ननन्द । “सुरेन्द्रमात्राश्रित-" इत्यत्र मनु:-"अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः" इति ॥

  कुमारभृत्याकुशलैर[१]नुष्ठिते भिषग्भिराप्तैरथ ग[२]र्भभर्मणि ।
  पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव॥१२॥

 कुमारेति ॥ अथ । कुमारभृत्या बालचिकित्सा ॥ “संज्ञायां समजनिषद-' इत्यादिना क्यप् ॥ तस्यां कुशलैः कृतिभिः ॥ "कृती कुशलः" इत्यमरः ॥ आप्तैहितैषिर्म्भिषग्भिर्वैद्यैः ॥ "भिषग्वैद्यौ चिकित्सको" इत्यमरः ॥ गर्भस्य भर्मणि भरणे ॥ "भरणे पोषणे भर्म" इति हैमः । “भृतिर्भर्म" इति शाश्वतः ॥ भृञोमनिच्प्रत्ययः॥ “गर्भकर्मणि" इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः ॥ अनुष्ठिते कृते सति ॥ काले दशमे मासि । अन्यत्र ग्रीष्मावसाने । प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवामित्यर्थः ॥ “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः ॥ प्रियां भार्याम् । अभ्राण्यस्याः संजातान्यभ्रिता ताम् ॥ "तदस्य संजातं तारकादिभ्य इतच्" इतीतच्प्रत्ययः ॥ दिवमिव । पतिर्भर्ता प्रतीतो हृष्टः सन् ॥ "ख्याते हृष्टे प्रतीतः" इत्यमरः ॥ ददर्श दृष्टवान् ॥

  ग्रहैस्ततः पञ्चभिरु[३]च्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् ।
  असूत पु[४]त्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थम[५]क्षयम् ॥१३॥


  1. अधिष्ठिते
  2. गर्भवेश्मनि
  3. उच्चसंस्थितैः
  4. सूनुम्
  5. अक्षतम्