पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७३

पुटमेतत् सुपुष्टितम्
( ७१ )
तृतीयः सर्गः ।

  यथा च वृत्तान्तमि[१]मं सदोगतस्त्रिलोचनैकाशतया दुरासदः ।
  तवैव संदेशहराद्विशांपतिः शृणोति लोके[२]श तथा विधीयताम् ॥

 यथेति ॥ सदोगतः सदोगृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाष्टानामन्यतममूर्तित्वात् । दुरासदोऽस्मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव संदेशहराद्वार्ताहरादेव शृणोति च । हे लोकेशेन्द्र । तथा विधीयताम् ॥

  तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
  नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ ६७ ॥

 तथेति ॥ मातलिसारथिरिन्द्रो रघोः संबन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान् ॥ "भाषायां सदवसश्रुवः" इति क्वसुप्रत्ययः ॥ यथागतं ययौ । सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ नृपस्य सदोगृहं प्रति न्यवर्तत ॥

  तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
  परामृशन्ह[३]र्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥ ६८ ॥

 तमिति ॥ हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः । वृत्तान्तमिति शेषः । प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम् । तस्य रघोरिदं तदीयम् । अङ्गं शरीरं परामृशंस्तं रघुमभ्यनन्दत् ॥

  [४]ति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
  समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥ ६९ ॥

 इतीति ॥ महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण ॥ "इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु" इत्यमरः ॥ महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परंपरां पङ्क्तिमिव ततान ॥

  अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
   नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
  मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
   गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ७० ॥


  1. इदम्.
  2. देवेश; देवेन्द्र.
  3. हर्षचलेन.
  4. इत्थम्.