पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८४

पुटमेतत् सुपुष्टितम्
( ८२ )
रघुवंशे

 स इति ॥ स रघुर्बद्धा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदीं तीर्त्वा ॥ "करभाम्" इति केचित्पठन्ति ॥ उत्कलै राजभिरादर्शितपथः संदर्शितमार्गः सन् । कलिङ्गाभिमुखो यूयौ ॥

  से प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।
  अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ ३९॥

 स इति ॥ स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य ॥ “महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः" इति विष्णुपुराणात्॥ मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम् । यन्ता सारथिर्गम्भीरवेदिनो द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णं निशितमङ्कुशमिव । न्यवेशयन्निक्षिप्तवान् ॥"त्वग्भेदाच्छोणितस्रावान्मांसस्य क्रथनादपि । आत्मानं यो न जानाति स स्याद्गम्भीरवेदिता" इति राजपुत्रीये ॥ “चिरकालेन यो वेत्ति शिक्षा परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः" इति मृगचर्मीये.।।

  प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः।
  पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः॥ ४० ॥

 प्रतीति ॥ गजसाधनः सन्कालिङ्गः कलिङ्गानां राजा ॥ “द्व्यञ्मगधकलि"इत्यादिनाण्प्रत्ययः ॥ अस्त्रैरायुधैस्तं रघुम् । पक्षाणां छेद उद्यतमुद्युक्तं शक्रं शिलावर्षी पर्वत इव । प्रतिजग्राह प्रत्यभियुक्तवान् ॥

  द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् ।
  सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ ४१ ॥

 द्विषामिति ॥ काकुत्स्थो रघुस्तत्र महेन्द्राद्रौ द्विषां नाराचदुर्दिनं नाराचानां बाणविशेषाणां दुर्दिनम् । लक्षणया वर्षमुच्यते। विषह्य सहित्वा सद्यथाशास्त्रं मङ्गलस्नात इव विजयमङ्गलार्थमभिषिक्त इव । जयश्रियं प्रतिपेदे पाप ॥ “यत्तु सर्वौषघिस्नानं तन्माङ्गल्यमुदीरितम्" इति यादवः ॥

  ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।।
  ना[१]रिकेलासवं योधाः शात्रवं च पपुर्यशः॥ ४२ ॥

४१-४२ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-

वायव्यास्त्रविनिर्धूतात्पक्षविद्धान्महोदधेः ।
गजानीकात्स कालिङ्ग तार्क्ष्यः सर्पमिवाददे ॥


  1. नालिकेरासपम्.