पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रबुिसिद्धान्तमझरो । गत्या ग्रहाणां खर्चरे थरार्द्ध- लिप्तादि लब्धं स्वरसै ६० सं॑णं स्वम् । ● कलादिकेषां किस मध्यति भनोर्नवेषु वसवो दशाथ ५८/८/१० ॥ खनन्द भैला कृतवहिबाऊ- भरौ ७८०१३ ४।५२ विधोर्भूमिभुवः कुवनी | ३१|२६|२८ ८ रसाक्षिणी नागभुजौ बुधोच- मुक्ति: भराध्यचिरदाः कुबाइ २४५१३२।२१ ॥ गुरोथुंगं नन्दभरौ नवाथ ४५८८, सितोचौ रमनन्दमद्रिः । गुणान्धि ८६/७/४३ मन्दस्य भुजौ खमनि पञ्चाव २।०।२३ थाग्निः स्खभुवौ युगान्धौ ३।१०।४४ ॥ राहोविंधूषस्य तु षट् कुवेदौ ६॥४१ मुक्तिर्भबेदेकदिने गतिर्था । कमी २१ गुणाङ्गानि च ६५ वेदमन्दौ ८४ तन्हव: १२५ षट् तिथथोऽ १५६ व्यहिया: १८७॥ मैत्राश्विनौ २१७ तर्कजिना: २४६ २०६ पञ्चाभरामा २०५ विभिखामराय २२५ | शराजरामा ३६५ इति सौरमाना- देशालमायादि समाप्तितः स्यात् ॥