पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि सिद्धान्तमझरो । अव गुरुन्दसाधनम् । यच्या विश्वा विषुवस्य माड़ो योन्या चराड्रोनयुता तथैव । अभीष्टनाड़ी सहिता च भूयो युवृन्दमस्मात् कथितं ग्रहाणाम् ॥ युवृन्दमस्मान्तु गतायुक्राडारोऽद्रि ० शेषोऽम्हमुखाइयुक्तः । अभीष्टवारे सति तयुटन्दं न्युमाधिकले विधुयुमहौनम् ॥ रस्यादिभुत्वा गुणिताहा॒वृन्दादंभादि योग्यं सरसेन • शम्भम् । एवं कलाद्यात् कलिकादियोव्यं ग्रहेषु राशिः खगुणेन ३ ० भागात् ॥ अथ मन्दोजराश्यादि । मन्दोच्चमर्कस्य भुजौ नगेन्द्र a रखे वेदेषु ९।१०।१६।५४ पुरोमिन्दोः । भौमस्य वेदा दशनेषमन्दि- भुजौ ४।१०।९।२४ विदः सप्तदिगड्रिपचौ ॥ रूपाझगौ ७।१०।२७/५ १ देवगुरोठ वाचा रूपाचिको रूपभुजौ महेश: ५।२१।२१।११। भृयोर्भुजौ नन्दविधू कुवाको बेंदा २११८१४११३४ मम्दस्य नगा रखाची ॥ सप्तायौ रूपा च ०९ ६।३०/३१ राशिभाग- कलायमेतत् कथितं क्रमेण । १ अथ दिनहन्दं संख्या दिमलवे बठा विशुद्धविश्र्वदच्छपकलने में दिनमानाधिके होगं दिनमावास्ये युक्तमिति दिनबृन्दं भवति ।