पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमञ्जगे। अथ ग्रहाणां स्फुटसाधनम् । ककमर्कस्य विधोय मान्दं भौमादिकानां चितयं क्रमेण । शेषच मान्दश पुनय भैषं तत्रान्य शेषस्य फलं विभिन्नम् ॥ रवौ चन्द्रे भिजमन्दकेन्द्रात् खण्डेत्यभागादिफलं धनर्णम् । भौमादिके शीघ्रफलं स्वमध्ये तस्माच मान्दानि फलानि मध्ये ॥ तेनैव तन्मान्दफलोपक्लृप्ते तदन्त भैघस्य फलं स्वम्टषणम् । 'स्वमन्दतवादथ शीघ्रतुङ्गाद् ग्रहोविशुद्धः स हि केन्द्रसंशः ॥ षड्भाधिकचेद् भगणादिशुद्धस्तद्धांश संख्यस्तपमा दिखण्डः । भोग्यघ्नशेषात् स्वरसेम ६ ० लन्धैर्युतोनितः खण्डविवृद्धिान्या | खण्डाच भागादिखतर्क ५० लधं मेषादिकेन्द्रषु धनं पहेषु । तुलादिकेन्द्रे तु' ऋणं विधेयं इत्यं ग्रहा भानुमुखाः स्फुटाः स्युः ॥ अथ रविचन्द्रमसोः स्फुटभुक्तिसाधनम् । खण्डानु खण्डान्तर माजभोग्यं केन्द्रे विभाग पुनरा दियष्यः । स्फुटक्रियायां यदि शेषखण्डो ग्रायः म तेनैव तु भोग्यकार्य्यम् || रवीन्दुर्दशतः स्वभोग्ये मिघ्नात् खरामेण ● ● फलं यदाप्तम् । केन्ड्रे' मृगादावथ' कर्कटादौ भुक्रावृणं स्वं स्फुटभुतिरेषा | १ एकराशिम | रम्य षड्राणिपर्यन्तं मेवादिकेन्द्रं धनम् । २ सप्तमराशिमारभ्य द्वादश राशिपर्थ्यां तुला दिकेन्द्रं ऋणं ज्ञातव्यम् । ३ दशमराशिमारभ्य तोमराजिपर्यन्तं मकरादिकेन्द्रम् | ७ चतुर्थराशिमारभ्य नवमराशिपर्थ्यन्तं कर्कटादि केन्द्रम् |