पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रडिसिद्धान्तमञ्जरी । अथं कुणादिग्रहाणां स्फुटभुक्तिसाधनम् । स्वमान्यभोग्याइतमध्यभुक्रिर्दलात् स्थरामाप्त ३० फलैर्युतोना। मध्यागतिः खण्डकहानिवृया कुजादिकानामिति मन्दभुतिः ॥ मन्दा गतिः शीघ्रगते. हिौना स्वभौघ्रभोग्योमहता: खरामैः ३० । लब्धोमयुक् खण्डकहानिवृह्या स्वमान्यमुक्तिः स्फुटभुतिरेवा ॥ सनेऽधिके त एव गोध्या मन्दा गतिव्यंक्रगतिकदा स्यात् । सैकारभुक्तिः स्फुटबर्त्तमामः स्फुटान्तरं वा स्फुटभुकिरिष्टा शौकत स्पष्टभमाभुकिं भागो: स्फुटांशादिफलेन हत्वा । बसेन लब्ध कलिकादिकाय्यं स्फुटे विधौ भानुवहूनयुक्रम् ॥ t: अथ राहुकेत्वोः स्फुटसाधनम् । राज: स्फुटं स्याद्भगणादिशोध्य षड्राशियोग: म हि केतुरुतः । न्युनोऽधिको वा यदि राशिभागः कलोलतो मुहितो दिनाचम्। गम्यं गतं मंक्रमणेऽथ राहोवक्रिग्रहाणामपि जातगम्यम् ॥ अथ ग्रहाणां राशिभोगकालः ।. स्वजय: २० मांत्रिदिने २११५ पड़ी ४५८, गजेन्द्रहो १८ वर्षमहो १ रसाचि २६ । बाब्दियुग्मं २१६ मदलच्च वर्ष १५ रब्यादिराशिखितिकाल उतः ॥