पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमञ्जरी | अथातिचारि कथनम् । ग्रहोऽन्वराशिं यदि भोगत्या यात्यका कालेन तदातिचारी | सदेव शोषं गमनं रवौन्दो क्रान्तु पृष्ठेन गतिः कुजादेः ॥ क्षेत्रान्य केन्द्रेक १२ भुजे ९ क ६ राशौ शौघ्राः समा वह्नि २ दिगो १० १११ संख्य। मन्दागतिर्नाग ८ नवा भि ४ भेषु प्रायेण वक्रा: शर ५ घण् । मुनिषु ९ ॥ भ्रमङ्गचक्रेऽनु सुमेर्व्ववामं धुस्वरपुष्पप्रतिमे प्रवामम् । भ्रम न्यधोऽधः स्थितपूर्व्ववक्काः शनीज्यभौमार्कसितज्ञचन्द्राः ॥ यस्यां भ्रमन् भानुषदेति मा दिक् प्राची प्रतिमुपैति यस्यां । वामोऽन्यतोऽस्योत्तरदक्षिणे तन्मध्येप्युदम् भूगण यस्य मेषः ॥ अथ ग्रहाणां भक्षषसम्बारसाधनम् । कलौकतानां स्फुटबेचराणां बाट ८०. लभ गतभं खसंभात् ८०० शेषोषिताद् भुक्रिइतं दिनाचं शेषांद्वपादोपि शतकथेन २०० ॥ अथ तिथ्यादिसाधनम् । अकोचचन्द्रांशगणादिनाप्ता तिथिर्मताकणितशेषतस्तु । कलौतात् चाङ्ग ६० गुणाच गम्या रवीन्दुलारण अशिप्ता ॥