पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विसिद्धान्तमञ्जरी । अम्दाभग: स्युर्हवणे शुमघटतान्भिद ध्वन्धिपयोजशाब्याः । क्रमात् समुद्राः सलिलानि तदत् अब्दावगैः शेषितसंस्थयाङ्काः ॥ बिश्वो नवेन्दुगिरिशश्लोमैत्रं नन्दास्तिथिः सप्त पुनः क्रमेण । १३/२८/११/१७/८१५१७ | वर्षा च धान्यं द्रष शीत धर्मा वायु: प्रजावृद्धि जन चयौ च ॥ नृपस्य युद्धं क्रमशोऽथ भानो लाड़का: कर्कटमंक्रमेण ॥ मेषोक्षमौने मिथुने हिमांशौ शतं १०० षड़का ८ घटतौलिकोटे | कर्केऽपि कन्या मृगयोरशीति ८० साघे मृगेन्द्रेच स्वपञ्च ५० मंस्थाः ॥ जलाड़केभ्यो दशलब्धम इं हन्याकरे ५ रग्निभिरोक्षणेन । क्रमात् समुद्रद्रिषु भूमिपृष्ठे तथा अलं वर्षति वारिवाइः ॥ ११ • मतान्तरे जलादकानयनम् । युग्माजगोमौनमते शशाङ्के रविर्यदा कर्कटकं प्रयाति । जसं शताढं] १.०० हरिका ५० वदति कन्यायो शौतिम् ८०॥ ६ कुलोरकुम्भालिम्हगे शशाह, षडभिः प्रयुक्र गवत वदन्ति |