पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवृिसिद्धान्तमञ्जरी । अथ वक्रेत्यागानयनम् । त्यागोऽपि वक्रय ढथैव गम्य गांश कैरन्तिम केन्द्रभागात् ॥ वेदाद्दिभि १६४ वैदपुरन्दरै: १४४ स्व- विश्वे १३० स्लिभूपेः १६३ भरभरांगै ११५ । र्वक्रा: कुजाद्याः स्वषड़भिड - सर्वक्रयुका इति भानुमोक्रात् ॥ यत् सूर्य्यसिद्धान्तविरुद्ध वक्रांश के भास्करभाषितेन । तत्रैव वक्रा गतयो ग्रहाणां यदोजसंस्कारवतां घटते ॥ कुजादिकामामतिसत्रिकर्षात् परस्परं युग्मसमागमौस्तः । चदा शशाङ्गेम समागम: स्यात् सूर्येण साईं पुनरस्तमेव ॥ अथ कुजादिग्रहाणामस्तोदयानयनम् । स्फुटाद्र वेरम्बधिका प्रतीयामस्तं व्रजन्तोज्यमहोजमन्दाः । न्यूमा रवे: प्रागुदयं प्रयान्ति तथैव सौम्यो म्भृगुजोऽपि वो ॥ न्यूमौ रबेः भौघ्रगतिशशुक्रावस्तं पुरस्तादुदयश्च पश्चात् । सूर्याधिकौ तच च कालभागाम् वक्ष्यामि येरस्तमयोदयश्च ॥ अथ कुजादिग्रहाणां कालांशकथनम् । मैत्रं १० महौजस्य गुरोर्महेश ११, स्तिथि: १५ भनेर्वक्रिबुधस्य भानुः १२ । शौघे बुधयाभिभुवौ १४ गोस्ठ वके गजांशा ८ दशभौघ्रगम्या : १० ॥