पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ रििसद्धान्तमञ्जरो । नृपांग १६ मन्दाग्नि ३८ कथासुयोज्या, नव ८ नवर्षाहूशभिः कस्लादिः । कान्यादिविद्वावयमांशकोऽयं, सप्ताचिभागेनविभाजनीयः ॥ 14 लम्बेवियुग्मे निजशेषमुम्यं, भांश तु युग्मे स तु शेष एव । रेखापर प्राम्बिषथेऽयमांगै, दोनोऽथ युक्तः स्फुट खेचरेन्द्रः ॥ षड्भाधिको मण्डलतो विशुद्धस्तदंशकेभ्यो गुणलभखण्ड: । शेषांशतो भोग्य गुणाद् गुणातै, श्रुतो मितः खण्ड विवृद्धि हान्या || कलादिका क्रान्तिरियं ततोऽशा, मेषादियुकादिषु सौम्य थाम्या । खराम ३० होनाथन भाग लयात्, चापांशतः षड भवने यहाणाम् ॥ सूर्यादिकानामथमं हि सौम्यं, याम्यन्तु तदन्मिथुनांशतः स्यात् । वारिप्रचारेण समौत्तायां, शकुं भुविन्यस्य वितस्तिमात्रम् ॥ इस्तेक सूत्रेण च तत्समन्तात्, सुख मण्डलमहनीयम् । काथा तु शङ्कग्रभवा दिनस्य, पूर्खे दले मण्डलरेखिकायाम् ॥ यत्र स्पृशेत् साकिल पश्चिमा दिक्, प्राची तु मा यत्र दिवापराहूँ । तन्मध्यतः प्राम्बदमेन कार्य्या, स्वदचिणांशेऽष्यथ वामभागे ॥ दिग्दचिको दिष्यपि तस्यभागे, स्तनोई तिर्थक्कत रेखिकायाम् । कायाकुलाच्या विषुवत् प्रभाषा, दिगन्नी १० प्रभा देव इता कताप्ता || दिगनोगुणा ३ प्ता पर खण्डकाः स्युः, क्रमोत्कमात् विचिषु चैत । सहा विजमेषु तदून युतम् । , मेषादिषट्कोदयमान मेतत्, तुलादिमानन्तु भवेत् क्रमेण । समय बहण्डपसादिकं तत्, दिघ्नं पलायं हि दिनैकभोग्यम् ॥