पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमञ्जरी । धूवाभमण्ये कपिलं समग्रे, कृष्णाभमझें ग्रहणेषु विम्बम् । छायां समाश्रित्य भुवः प्रशाकं, शशाङ्कमाश्रित्य रविं कदाचित् । राजर्षदा छादयतिगतेतद्, ग्रामास्यमुक्त विबुधैर्म बोधः ॥ बिद्धान्तकल्प धरणौरुह मञ्जरोयं, ककृता कृत धियां मुदमातमोतु । यत्र स्फुटा दिनमणौन्दु मुस्खा: प्रकाम, मुद्दोधयन्ति मध्य स्तममो विमुग्धान् || २२ इति श्रीमथुरामाथशविनिर्भितायां रविसिद्धान्त- मन्त्री ग्रहणाधिकारः ।