पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

इन्दुराजोपि सेनानी: कुलराजकुलोद्भवः ।
टिक्कं तद्वेष्टितो ध्यानोड्डारं व्याजादशिश्रियत् ॥ १४३१ ॥
पिञ्चदेवादयोन्यपि बहवः सैन्यनायकाः ।
अत्यजन्क्रमराज्यान्तर्डामरैः कृतवेष्टनाः ॥ १४३२ ॥
पाते वनस्पतेः शावा इव तन्नीडविच्युताः ।
इत्थं हताः क्षताश्चासंस्तत्र तत्र नृपानुगाः ॥ १४३३ ॥
निष्पादत्रा हिमप्लष्टचरणा नग्नविग्रहाः ।
क्षुत्क्षामा बहवोभूवन्मार्गेषु गलितासवः ॥ १४३४ ॥
न व्यलोक्यत मार्गेषु तदा नगरगामिषु ।
पलालच्छन्नदेहेभ्यो मानुषेभ्यः परः क्वचित् ॥ १४३५ ॥
घासं विलासवासत्वं तेपि चित्ररथादयः ।
निन्युर्यैरचिरेणैव महामात्यैर्भविष्यते ॥ १४३६ ॥
द्वितीयेपि दिने रुद्धसंचाराः पत्रिणामपि ।
तुषारवर्षिणो मेघा न मुहूर्ते व्यरंसिषुः ॥ १४३७ ॥
वनपूर्वाभिधग्रामस्थितस्य कटकान्निजान् ।
भिक्षोनिक्षिप्य धन्योथ सिंहदेवमशिश्रियत् ॥ १४३८ ॥
निशम्य कृतसत्कारं नृपं तदनुयायिनम् ।
सर्वेपि भैक्षवास्तस्थुः सैनिका नगरोन्मुखाः ॥ १४३९ ॥
मन्दप्रतापे दायादे संप्राप्तावसरास्ततः ।
राश्यश्चतस्रो राजानमनुमर्तु विनिर्ययुः ॥ १४४० ॥
परापातभयाच्छीतापाताञ्च विवरैर्जनैः ।
न ता नेतुमशक्यन्त दूरस्थं पितृकाननम् ॥ १४४१ ॥
चक्रिरे स्कन्दभवनोपान्ते देहांश्चिताग्निसात् ।
ते सत्वरं ततस्तासामदूरे राजसझनः ॥ ११४२ ॥

१२३