पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
चतुर्थस्तरङ्गः ।


कियन्ति तत्र रत्ननि ग्रामान्परिकरं तथा ।
स प्रादादिति कः शक्तः परिच्छेत्तुमियत्तया ॥ २०६ ॥
अवरोधैरमात्यैश्च सेवकैश्च नरेश्वरैः ।
तत्र प्रतिष्ठाः शतशो विहिता भुवनाद्भुताः ॥ २०७ ॥
राज्ञी कमलवत्यस्य कमलाहट्टृकारिणी
राजतं चिपुलकारं कमलाकेशवं व्यधात्‌ ॥ २०८ ॥
अमात्यो मित्रशर्मापि चक्रे मित्रेश्वरं हरम्‌ ।
श्रीकय्यस्वामिनं चक्रे लाटः कय्याभिधो नृपः२०९ ॥
श्रीमान्कय्यविहारोपि तेनैव विदघेभ्दुतः ।
भिक्षुः स्वर्वज्ञमित्रोभुत्क्रमाद्यत्र जिनोपमः ॥ २१०॥
भुःखारश्चङ्कुणश्चक्रे स चङ्कुणविहारक्रुत् ।
भूपचित्तोन्नतं स्तूपं जिनान्हेममयांस्तथा ॥ २१९ ॥
ईशानदेव्या तत्पन्त्या खाताम्बु प्रतिपादितम्‌ |
सुधारसमिव स्वच्छमारोग्याधायि रोगिणाम्‌ ॥ २१२ ॥
वल्लभादित्यभूभर्तुर्वल्लमा चक्रमर्दिका ।
सहश्राण्योकसां सप्त तत्र चक्रपुरं व्यधात्‌ ॥ २१२ ॥
आचार्यो भपटो नाम विदधे भपटेश्वरम्‌ ।
अन्येपि रक्छटेराद्या बहवो बहुभिः कृताः ॥ २१७ ॥
अधिष्ठानान्तरेप्यत्र चङ्कुणेनाग्र्यमन्त्रिणा ।
सचैत्यः सुक्रुतोदारो विहारो निरमीयत ॥ २१५ ॥
भिषगीशानचन्द्राख्यः श्यालश्चङ्कुणमन्रिणः।
विहारमकरोल्लब्ध्वा तक्षकानुग्रहच्छ्रियम् ॥ २१६ ॥
एवं हेममयीमुर्वी स कु्वन्नुर्वरापतिः ।
गुणैरौदार्यशौर्याद्यैर्मघवानमलङघयत् ॥ २१९७ ॥
१५