पृष्ठम्:रामकथामञ्जरी.pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

तां श्रुत्वा करुणां वाचं पितुर्मरण-संहिताम् । राघवो भरतेनोक्तां बभूव गत-चेतनः ।।१८१६॥ ततः पूर्ण कुटी-द्वारमासाद्य जगती-पतिः । परिजग्राह बाहुभ्यामुभौ भरत-लक्ष्मणौ ॥१८२|| ततः पुरुष सिंहानां कृतानां तैः सुहृद्गणः । शोचतामिव रजनी दुःखेन व्यत्यवतत्त ॥१८॥ रजन्या सुभातायां प्रातरस्ते सुहृवृताः । भातस्य राज्य- मन्दाकिन्यां हुतं जयं कृत्वा राम मुपागमन् । समभम् भरतश्च सुहन्मध्ये रामं वचनमब्रवीत् ॥१८४॥ "सान्विता मामिका माता दत्तं राज्यमिदं मम । तददामि तवैवाह भुव राज्यमकण्टकम् । शिरसा त्वा मियाचेऽहं कुरुष्व करुणां मयि"॥१५॥ समत्याः पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः स्वीकरणम प्रत्युवाच ततः श्रीमान ज्ञाति-भध्ये सुसत्कृतः ॥१८६॥ दैवासुरे च संग्रामे जनन्यै तब पार्थिवः । संप्रहृष्टो ददौ श्रीमान् बरमाराधितस्तदा तक राज्यं नर-व्याघ्र, मध्य प्रबाजन तथा ॥१८॥ 4€ ra) प्राध्य । ( साविता ) कृताश्वासा!