पृष्ठम्:रामकथामञ्जरी.pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

किष्किन्धाकाण्डम् रामस्या पम्पा-स तां पुष्करिणीं गत्वा पद्मोत्पल झषाकुलाम् ? सरः प्राप्तिः रामः सौमित्रि-सहितो विललापाकुलेन्द्रियः ॥१॥ तौ दृष्ट्वा तु महात्मानौ भ्रातरौ राम-लक्ष्मणौ । वरायुध-धरौ वीरौ सुग्रीवः शङ्कितोऽभवत् । ततः शुभतरं वाक्य हनुमन्तमुवाच ह ॥२॥ "बालि-प्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम" |शा वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । विनीतवदुपागम्य राघवौ प्रणिपत्य च । हनुमतः राम-उवाच कामतो वाक्यं मृदु सत्य-पराक्रमौ ॥४॥ समीपिगमनम् राजर्षि-देव-प्रतिमौ तापसौं संशितव्रतौ। (पुष्करिणीम् ) सरसोम् । (पझोत्पल-अषाकुलम् ) कमलेन्दी- वर मत्स्ययुक्ताम् । (वरायुध-धरौ) उन्हम-शस्त्र-धरौ । (शुद्धा- मानाविति किमेती दोप-शहिती नवेति जानीहि । (प्रणिपत्य ) प्रणय ) सुनीवेच्छानुसारम् ( राजपी ) . ( देवो च) सत् । प्रतिमा ) तत्तुल्यौ । (संशित तो ) तीदा-बतौ । कामतः