पृष्ठम्:रामकथामञ्जरी.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तं दृष्ट्वाञ्चल-सङ्काशमुवाच जनकात्मजा

  • अयुक्तं तु कपि-श्रेष्ठः मया गन्तुं त्वया सह ।।५२||

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य शत्रुहन् । नाहं स्पष्टुं स्वत्तो गात्रमिच्छेयं नर-पुङ्गव" ॥५३॥ सीतामुवाच तच्छुत्वा वाक्यं वाक्य-विशारदः। सीतायाः एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । स्थानिशानाव अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥५४॥ हनुमते चूड़ा- ततो वस्त्र गतं मुक्त्वा दिव्यं चूडामणिं शुभम् । भाग-दानम्. "प्रदेयो राधवाये" ति सीता हनुमते ददौ ।।५।। 'इदं तस्य नृशंसस्य नन्दनोपम मुत्तमम् । वन विध्वंसयिष्यामि शुष्कं वृक्ष मिवानलः". हनुमतोऽशोक ततस्तु हनुमान्वीरो बभञ्ज प्रमदा-वनम् ॥५६॥ वन-विध्वंसः ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे मनःसमाधाय स देवकल्पं समादिदेशेन्द्र-जितं-सरोषः।।५७॥ स्वतः) स्वेच्छया ।। ( नन्दनापमम् ) देवाधान--सदृशम् समाधाय ) प्रतिष्ठाप्य । ( देवकल्पम् ) देवतुल्यम् ।