पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 SAXDILYAKARA NANDI अथ तस्य रामन्टपतेदनु न्वईनावतारस्य | अपरः प्रजाप्रमोदाङ्कुरकन्दो नन्दनेोऽयमनुरूपः || १३ निखिलन्टपलक्षणधरः पुरुषातिशया जितारिषड्वर्गः । विधुतजगदन्धकारो धृतधौरोदात्तनायकप्रकृतिः ॥ १४ ॥ कुशलौ कुशोकशल्यं रामविरामविद्भवं निराकुर्व्वन् । अम्भोधिमेखालाया भुवः प्रभुरभूदर्भिया मदनः ॥ १५ ॥ ( कुलकम् ) अभिषेकसम्भारवितानैर्विश्वासापूरणपुरा च ॥ १८ ॥ दिशतात्यर्थमनाथावनात् जनयता जनानन्दं ॥ १६ ॥ हेलाविलूनबलवत्पद्मा (न्द्रा) वलिवलदमिचचक्रेण । राजावत" मलक्ष्मौभारैकधुरौणतां दद्धानेन ॥ १७ ॥ दोषास्पर्शोत्कर्षितममहिमातिशयप्रकाशमानेन । द्विजपरिकरपरिपालनरुचिनोचैर्मण्डलाधिपतिना सख्याच शस्त्रभालक्ष्म्याशाभूतेन चारुहत्तेन । सुहितपरमश्रमेण च सुवर्णजातेन विधिवदर्घ्येण' ॥ १८ ॥ सिंहौसुतविक्रान्तेनार्जुनधाम्मा भुवः प्रदोषेन । कमलाविकाशमेषजभिषजा चन्द्रेण बन्धुनोपेतम् (ताम् ) ॥ २० ॥ चण्डौचरणसरो[ज]प्रसादसम्पन्न विग्रहश्रोकं । न खलु मदनं साङ्गेशमौशमगाद् जगद्विजयलक्ष्मौः ॥ २१ ॥ स तथा सिन्धूडूष्णुमभौका भत्तू प्रजा अलम्भूष्णुं । कुमुदस्वसारमुर कुर्व्वन्न[1] सौदसौमसामाक्षः ॥ २२ ॥ स मनोभूरनिरुहप्रभवो विषमायुधो रतिप्रणयौ । सुमनःसमयं [प]रमयुज्यत क्षमापतिमाकुलग्रामः ॥ २३ ॥ धुतमानप्रमदेनानेन न कोपोहितः सहजधैय्यात् । प्रकटितवलाहिताशौलाभञ्जितवान (ना) हिताविडाम (इम्) ॥ २४ ॥ मदनत्व (त्वा) मिति वितथञ्चिन्त[न]ममारात्मकोप्यकामोपि । अपि शम्बराभ्युदयमध्यङ्गसकल" दधाति निरपायम् ॥ २५ ॥ १ ! दानोन | २ माप्ति ।