पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 SANDHYAKARA NANDI. सोऽस्तु खलायदनुगमे विगुणेन ग (गा ) वा कृतप्रबन्धानां । बहुलौहते हितफलः सञ्चारो लोकधान्यतो दृष्टः ॥ १३ ॥ अवरञ्चि' कौर्षत्युच्चैर्दोषाशयेन यो भान्तं । उपरि कलानिधिमन्धः साक्षादेष स्वमेव मलिनयति ॥ १४ ॥ कापि काप्यास्माभिजड़मन्तरगाधं (धां) पङ्कमभिशय । गुणनिवह निविड़वन्धा गुप्तासौत् गौ रसखवन्तौयं ॥ १५ ॥ रसनागवशा च निरगात् पदगत्या चित्रपाठबन्धेव । तामुडतुमितस्ते शतशः स्वयमासते सन्तः ॥ १६ ॥ एत सत एव (वा) हृदयाद् ये सारस्वतमवन्त्ये (न्ता) नं । श्रगः स्वरादपि सुधां यन्त्ररसनापूतेन सिञ्चन्ति ॥ १७ ॥ शुचिरुचिरवक्रिमकलामयमिदमुदितं ग (गा) वामधिप ते रत्नं । शब्द (ब्दा) गुणभूषणाद्भुतमुत्तंत्सयते सते गिरौशाय नमः ॥ १८ ॥ योयं गदितो नागस्कन्धक्षितिम्भृन्मया विदितगोसारः । परमविलासिनमेन हरिमिव हरिकेतनम् कथमिव स्तौमि ॥ १८ ॥ सारस्वतं किमपि तज्ज्योतिरुपाई बुधा यदभ्यासभृतां किमिवोडारा[:] । द्वैतं चिति किमच किमच कामभिनते भावाः ॥ २० ॥ इति श्रीसन्ध्याकरनन्दिविरचितं रामचरित नाम काव्यं समाप्तम् । यथादृष्टेत्यादि श्रौशौलचन्द्रस्य । १ T. •रो । २!!'. वाश्चि । ३ Some letters lost here. IMUSEUN BRITISH VATURAL HISTORY PRESENTED