पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजय जहाराहारादौ कृतनियममासक्तमनसं हरिद्वणैर्वस्त्रैः पिहिततनुमाखण्डलरुचिम् । वहन्तं हन्तव्यप्रियकगणपृष्ठेऽपितहशं विदग्धा क्षोणीशं परमरमणीयेव मृगया ।। २५ ॥ वराहो राहोद्वैिट्सदृशवदनेन क्षितिभुजा प्रविद्धो बाणेनोद्दलितजघनेनात्ततरुणा। प्रहन्ता हन्तारं चलितुमपि नालं यदि तथा पृदाकुर्मन्त्रेणोन्मथितहृदयो दुःखमभजत् ॥ २६ ॥ मृगेन्द्रऽगेन्द्रेभोदलनपरिलब्धोरुयशसा नखेनोदनेणार्जितमहास भूपालमणिना महिम्नाहिन्नातोऽप्ययमथ किलेति प्रमदतः प्रजह्रे मानार्थी स्वसभमहिमानं न सहते ॥ २७ ॥ स खड्गे खड्नेनोल्लसितशितधारेण तरसा तुरङ्गे नागेत्यप्रकृतिकठिने सम्प्रहृतवान् । कुरङ्गे रङ्गेनोवलदमलदेहेन धनुषा शारं संयोज्यन द्रुततरगतौ मुक्तमकरोत् ।। २८ स भल्ले भल्लेन प्रतलहमुष्टिनरपति- स्तुरङ्गादानस्य प्रचलतरपादादतिजवात् । प्रहारान हारावान् कृतवति मुहुश्चाथ कृतवान् समभ्यासे मर्त्ये पटुतरमतौ चित्रमिति किम् ॥ २९ ।।